________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥२९३॥
उक्खित्ता माणुसेहिं सा हट्टरोमकूवेहिं । पच्छा वहति सीयं, असुरिंद-सुरिंद- नागिंदा ॥ १ ॥ अट्ठट्ठ मंगलगा छत्त चामर - महज्झयाईणि य पुरओ पत्थियाणि । तओ 'जय जय नंदा! जय जय भद्दा ! भद्दं ते, सवकालं च धम्मे तुह अविग्धं हवउ' त्ति मुहमंगलियमाईहिं अभिनंदिजमाणो, बहुजणसहस्सेहिं पेच्छेजमाणो थुवयमाणो, अंगुलीहिं दाइजमाणो, पुप्फंजली हिं पूइज्जमाणो, पए पए अग्घे पडिच्छमाणो, बहुनरनारीणमंजलीओ दाहिणहत्थेण पडिच्छमाणो, महया इड्डिसमुद्रण, किञ्च - वरपडह-भेरि झल्लरि- दुंदुहि-संखसहिएहिं तूरेहिं । धरणियले गयणयले, तुरियनिनाओ परमरम्मो ॥ १ ॥ नयरीओ निक्खमित्ता गओ आसमपयमुज्जाणं । तत्थ य असोगपायवस्स अहे सीयाओ पच्चोरुहइ । पोसबहुल एक्कारसीए पुण्हे सयमेवालंकारं ओमुयइ, पसरंतबाहसलिला वम्मादेवी हंसलक्खणपडेणं पडिच्छइ । पंचमुट्ठियं लोयं करेइ, सक्को केसे पडिच्छइ, खीरसमुद्दे साहरइ । तं समयं च सक्कवयणेण देवाण मणुयाण य निग्घोसो तुरियनिनाओ गीयरवो उवरओ । ताहे तीसं वासाई अगारमावसित्ता अट्ठमभत्तेणं अपाणएणं देवदूतमादाय तिहिं पुरिससएहिं निक्खंतो | भणियं च – “काऊण नमोकारं, सिद्धाणमभिग्गहं तु सो गिण्हे । सवं मे अकरणिजं, पावं ति चरित्तमारूढो ॥ १ ॥" तक्खणं च उप्पन्नं मणपज्जवनाणं । तओ पंचसमिओ तिगुत्तो खंतिखमो निम्ममो निद्दोसो नीसंगो लाभालाभे सुहे दुक्खे निंदापसंसासु य समो तवसंजमेण अप्पाणं भावेमाणो विहरइ । सुरासुरा वि भयवओ पासस्स निक्खमणमहिमं करेत्ता नंदीसरे अट्ठाहियं करेंति, सद्वाणं च पडिगया । भयवं पि नयरासन्नसंठियं पत्तो तावसासमं, तत्थ य 'अत्थमिओ दिणयरो' त्ति कलिऊण तप्पएससंठियक्यासन्नठियवडपाय वस्स अहे ट्ठिओ काउस्सग्गेणं । इओ य सो कमढजीवो मेहमाली असुरो अवहिणा नाऊण अत्तणो वइयरं सुमरिऊण पुवभववेरकारणं समुप्पन्नतिधामरिसो समागओ जत्थ भयवं, पारद्धा य तेण सीहाइरूवेण उवसग्गा । अवि य - "सीहेहिं घोररूवेहिं तिक्खनहरेहिं दीहदाढेहिं ।
XOXOXOXXXXXXXXX (3)
त्रयोविंशं
केश
गौतमी
याख्यम
ध्ययनम् ।
पार्श्वनाथचरित्रम् |
॥ २९३ ॥