SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ (0XCXCXCXCXCXCXXXX तथाहि--अत्थि अओज्झा नयरी, तीए इक्खागकुलुब्भवो जियसत्तू राया, तस्स सहोयरो सुमित्तविजओ जुवराया। विजया - जस्समईओ य इमाण भारियाओ । विजयाए चोदससुमिणसूइओ पुत्तो उववन्नो 'अजिओ' त्ति नामं बीयतित्थयरो, जसमईए वि बीओ चक्कवट्टी सगरो उववन्नो । पत्ता ते जोवणं, परिणाविया उत्तमनरिंददुहियाओ । जियसत्तुरन्ना ठविओ नियरज्जे अजियकुमारो, सगरो जुवरज्जे । अप्पणा य ससहोयरेण दिक्खा गहिया । अजियराया वि तित्थपवत्तणसमए ठविऊण रज्जे सगरं निक्खंतो । सगरो वि उप्पन्नचोहसरयणो साहियछक्खंडभरहो पालेइ रज्जं । जाया य तस्स सूराणं वीराणं पुत्ताणं सट्ठीसहस्सा, तेसिं जेट्ठो जण्डुकुमारो । अन्नया तोसिओ जण्डुकुमारेण कहिंचि सगरो । तेण भणिओ जण्डुकुमारो - वरसु वरं । तेण भणियं - ताय ! मम अस्थि अहिलासो जइ तुन्भेहिं अणुन्नाओ चोहसरयणसमेओ भाइबंधुसंजुओ वसुमई परिब्भमामि । पडिवन्नं राइणा । सव्वसहोयरसमेओ सव्वबलेण य पत्थमुत्ते निग्गओ । परिब्भमंतो य अणेगे जणवए पेच्छंतो गाम-नगरा-ऽऽगर- सरि-गिरि-सर-काणणाई पत्तेयं पत्तो अट्ठावयगिरिं । द्देट्ठा सिबिरं निवेसिऊण आरूढो उवरिं, दिडं भरहनरिंदकारियं मणिरयणकणगमयं चउवीसजिणपडिमाहिट्ठियं थूभसयसंगयं जिणाययणं । वंदिऊण य जिनिंदे पुच्छिओ मंती - केणेयं सुकयकम्मुणा अइसयरम नवमो य महापउमो, हैंरिसेणो चेव रायसद्दूलो । जैयनामो य नरवई, बारसमो बंभेदत्तो य ॥ २ ॥ नवमश्च महापद्मः, हरिषेणश्चैव राजशार्दूलः । जयनामा च नरपतिः, द्वादशो ब्रह्मदत्तश्च ॥ २ ॥ अद्वेव गया मुक्खं, सुहुमो य बंभेदत्त सत्तमिपुढविं । मधैवं सैंणकुमारो, सणकुमारं गया कप्पं ॥ ३ ॥ अष्टावेव गता मोक्षं, सुभूमश्च ब्रह्मदत्तः सप्तमीपृथिवीम् । मघवान् सनत्कुमारः, सनत्कुमारं गतौ कल्पम् ॥ ३ ॥ सगर चक्रिणो वक्तव्यता ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy