SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ SEYC श्रीउत्तराध्ययनसूत्रे श्रीनेमिच- न्द्रीया सुखबोधाख्या लघुवृत्तिः । । द्वादशं हरिकेशीयाख्यमध्ययनम्। हरिकेशमुनेः सौत्री वक्तव्यता। ॥१८२॥ व्याख्या-'साक्षात्' प्रत्यक्षं 'खुरि'त्यवधारणे, ततः साक्षादेव दृश्यते तपसो विशेष:-विशिष्टत्वं माहात्म्यमित्यर्थः तपोविशेषः, 'न' नैव दृश्यते 'जातिविशेषः' जातिमाहात्म्यं 'कोऽपि' स्वल्पोऽपि । किमित्येवम् ? अत आह-यतः श्वपाक-1 पुत्रं हरिकेशसाधुं पश्यतेति शेषः, यस्य 'ईदृशी' दृश्यमानरूपा 'ऋद्धिः' देवसन्निधानात्मिका सम्पद् 'महानुभागा' सातिशयमाहात्म्येति सूत्रार्थः ॥ ३७ ॥ साम्प्रतं स एव मुनिस्तानुपशान्तमिथ्यात्वमोहनीयोदयानिव पश्यन्निदमाह किं माहणा! जोइसमारभंता, उदएण सोहिं बहिया विमग्गहा। जं मग्गहा बाहिरियं विसोहिं, ण तं सुदिटुं कुसला वयंति ॥ ३८॥ व्याख्या-किमिति क्षेपे, ततो न युक्तमिदं हे 'माहनाः!' ब्राह्मणाः! 'ज्योति:' अग्निं 'समारभमाणा' प्रस्तावाद् यागकरणतः प्रवर्त्तमाना यागं कुर्वन्त इत्यर्थः, 'उदकेन' जलेन "सोहिं" ति 'शुद्धि' निर्मलतां "बहिय" त्ति बाह्यां 'विमार्गयथ' अन्वेषयथ । किमेवमुपदिश्यते ? इत्याह-यद् यूयं मार्गयथ 'बाह्यां' बाह्यहेतुकां विशुद्धिं न तत् 'सुदृष्टं सुष्टु प्रेक्षितं 'कुशलाः' तत्त्वविचार प्रति निपुणाः 'वदन्ति' प्रतिपादयन्तीति सूत्रार्थः ॥ ३८ ॥ यथा चैतत् सुदृष्टं न भवति तथा स्वत एवाह ___ कुसं च जूवं तणकट्ठमग्गि, सायं च पायं उदगं फुसंता। पाणाई भूयाई विहेडयंता, भुज्जो वि मंदा ! पकरेह पावं ॥ ३९॥ व्याख्या-कुशं च' दर्भ 'यूपं च' प्रतीतमेव, तृणं च-वीरणादि काष्ठं च-समिदादि तृणकाष्ठम् , 'अग्निं' प्रतीतं | सर्वत्र प्रतिगृह्णन्त इति शेषः । 'सायं' सन्ध्यायाम् , चशब्दो भिन्नक्रमस्ततः "पायं" ति 'प्रातश्च' प्रभाते 'उदकं' जलं 'स्पृशन्तः' आचमनादिषु परामृशन्तः “पाणाई" ति 'प्राणिनः' द्वीन्द्रियादीन् , सम्भवन्ति हि जले पूतरकरूपास्त इति, ॥१८२॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy