SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ संसारिजीववक्तव्यता। चर्मचटकाः, 'रोमपक्षिणः' हंसादयः, 'समुद्गपक्षिणः' समुद्काकारपक्षवन्तः ते च मानुषोत्तराद् बहिर्भवन्ति, 'विततA पक्षिणः' ये सर्वदा विस्तारिताभ्यां पक्षाभ्यामासते ॥१७०-१७१-१७२-१७३-१७४-१७५-१७६-१७७-१७८-१७९ १८०-१८१-१८२-१८३-१८४-१८५-१८६-१८७-१८८-१८९-१९०-१९१-१९२-१९३-१९४॥ मनुष्यानाहमणुया दुविहभेया उ,ते मे कित्तयओ सुण। सम्मुच्छिमाय मणुया, गम्भवकंतिया तहा ॥१९५॥ गन्भवतिया जे उ, तिविहा ते वियाहिया। अकम्म-कम्मभूमा य, अंतरद्दीवया तहा ॥१९६॥ पण्णरस-तीसइविहा, भेया अहवीसई। संखा उ कमसो तेसिं, इति एसा वियाहिया ॥१९७॥ सम्मुच्छिमाण एसेष, भेओ होइ आहिओ। लोगस्स एगदेसम्मि, ते सबे वियाहिया ॥१९८॥ संतई पप्पणाईया, अपज्जवसिया बि य । ठिइं पड्डुच्च साईया, सपज्जवसिया वि य ॥१९९॥ पलिओबमाइं तिन्नि उ, उक्कोसेण वियाहिया । आउठिई मणुयाणं, अंतोमुहुत्तं जहन्निया॥२०॥ पलिओबमाइं तिन्नि उ, उक्कोसेण वियाहिया। पुवकोडिपुहुत्तेणं, अंतोमुहुत्तं जहनिया ॥२०१॥ कायठिई मणुयाणं, अंतरं तेसिमं भवे । अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं ॥२०२॥ एएसिं वण्णओ चेव, गंधओ रसफासओ। संठाणभेदओ वा वि, विहाणाई सहस्ससो ॥२०॥ ___ व्याख्या-स्पष्टम् । नवरम्-"अकम्म-कम्मभूमा य” त्ति भूमशब्दस्य प्रत्येकमभिसम्बन्धाद् अकर्मभूमाः कर्मभूमाश्च, इह च क्रमत इत्युक्तावपि पश्चान्निर्दिष्टानामपि कर्मभूमानां मुक्तिसाधकत्वेन प्राधान्यतः प्रथमं भेदाभिधानम् , | पठन्ति च-"तीसइपन्नरसविह" त्ति । "अंतरदीवय" त्ति भेदा अष्टाविंशतिरन्तरद्वीपजानामिति विभक्तिविपरिणामेन सम्बन्धनीयम् , अष्टाविंशतिसङ्ख्यात्वं चैषामेतत्सङ्ख्यात्वादन्तरद्वीपानां, ते हि हिमवतः पूर्वापरप्रान्तविदिशसूतकोटिषु XXXXXXXXXXXXX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy