SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पइ। सुप्पियस्सावि मित्तस्स, रहे भासइ पावगं ॥ ८॥ एकादश ध्ययनसूत्रे पहाणवाई दुहिले, थटे लुढे अनिग्गहे । असंविभागी अचियत्ते, अविणीए त्ति वुच्चइ ॥१॥ बहुश्रुतश्रीनेमिच-17 अह पन्नरसहिं ठाणेहिं, सुविणीय त्ति वुच्चइ । नीयावित्ती अचवले, अमाई अकुऊहले ॥१०॥ पूजाख्यन्द्रीया अप्पं च अहिक्खिवइ, पबंधं च ण कुवइ । मित्तिजमाणो भजति, सुयं लड़े न मज्जइ ॥११॥ मध्ययनम्। सुखबोधा- न य पावपरिक्खेवी, न य मित्तेसु कुप्पइ। अप्पियस्सावि मित्तस्स, रहे कल्लाण भासइ ॥१२॥ ख्या लघु सविपक्ष___ कलहडमरवजए, वुद्धे य अभिआइए । हिरिमं पडिसंलीणो, सुविणीए त्ति वुच्चइ ॥१३॥x वृत्तिः । बहुश्रुत'अथेति प्राग्वत् । चतुर्दशसु स्थानेषु, सूत्रे तु सप्तम्यर्थे तृतीया, 'वर्तमानः' तिष्ठन् 'तुः' पूरणे, 'संयतः' तपस्वी स्वरूपम् । ॥१६७॥ अविनीत उच्यते । 'स तु' इत्यविनीतः पुनः किम् ? इत्याह-निर्वाण' मोक्षं चशब्दादिहैव ज्ञानादींश्च 'न गच्छति' न || प्राप्नोति ॥ कानि पुनश्चतुर्दशस्थानानि ? इत्याह-अभीक्ष्णं 'क्रोधी' क्रोधनो भवति । 'प्रबन्धं च' प्रकृतत्वात् कोपस्यैवा-| विच्छेदात्मकं “पकुबई"त्ति प्रकुरुते, प्रकुपितः सन् मृदुवचनादिभिरपि नोपशाम्यति । तथा “मित्तिजमाणो" त्ति 'मित्रीयमाणोऽपि' मित्रं ममायमस्त्वितीष्यमाणोऽपि अपेलप्तस्य दर्शनात् 'वमति' त्यजति, प्रस्तावाद् मैत्री, किमुक्तं भवति ?-यदि | कश्चिद्धार्मिकतया वक्ति-यथा त्वं न वेत्सीत्यहं तव पात्रं लेपयामि, ततोऽसौ प्रत्युपकारभीरुतया प्रतिवक्ति-ममालमेतेन, | कृतमपि कृतघ्नतया वा न मन्यत इति वमतीत्युच्यते । तथा "सुयं" ति अपेर्गम्यमानत्वात् , 'श्रुतमपि' आगममपि लब्ध्वा माद्यति दर्प याति-गवं विदधाति, कोऽर्थः-श्रुतं हि मदापहारहेतुकम् , स तु तेन हैप्यति । तथा 'अपिः' सम्भावनायां ॥१६७॥ सम्भाव्यत एतन् यथाऽसौ पापैः-कथञ्चित् समित्यादिषु स्खलितलक्षणैः परिक्षिपति-तिरस्कुरुत इत्येवंशीलः पापेपरिक्षेपी | आचार्यादीनामिति गम्यते । तथा 'अपिः' भिन्नक्रमः, ततः 'मित्रेभ्योऽपि' सुहन्योऽपि आस्तामन्येभ्यः 'कुप्यति' क्रुध्यति, oX***OXOXOXOXXXOXOXO XXXXXXXXXXXoxo)
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy