________________
क्षुल्लकनिग्रन्थीयमध्ययनम् । पञ्चनिर्ग्रन्थवक्तव्यता।
श्रीउत्तरा-Aण चित्ता तायए भासा, कुओ विजाणुसासणं । विसन्ना पावकम्मेहिं, बाला पंडियमाणिणो ११ ध्ययनसूत्रे ___ व्याख्या-'न' नैव 'चित्रा' प्राकृतसंस्कृतादिरूपा, 'त्रायते' रक्षति पापेभ्य इति गम्यते, 'भाषा' वचनात्मिका । श्रीनेमिच- स्यादेतत् 'अचिन्त्यो हि मणिमौषधीनां प्रभावः' इत्यघोरादिमत्रात्मिका वाक् त्राणाय भविष्यतीत्याह-कुतो विद्या
न्द्रीया | विचित्रमवात्मिका तस्या अनुशासनं-शिक्षणं विद्याऽनुशासनं त्रायते पापात् ? न कुतोऽपि, तन्मात्रादेव मुक्तौ शेषानुष्ठासुखबोधा- नवैयर्थ्यप्रसङ्गादिति भावः । अत एव ये त्राणाय इति वदन्ति ते यादृशाः तदाह-विविधं सन्नाः-मना विषण्णाः 'पापख्या लघु- कर्मसु' हिंसाद्यनुष्ठानेषु सततकारितयेति भावः । कुतस्त एवंविधाः ? इत्याह-'बालाः' रागद्वेषाकुलिताः 'पण्डितमावृत्तिः ।
निनः' आत्मानं पण्डितं मन्यमाना इति सूत्रार्थः ॥ ११ ॥ साम्प्रतं सामान्येनैव मुक्तिपरिपन्थिनां दोषदर्शनायाऽऽह॥११३॥
जे केइ सरीरे सत्ता, वन्ने रूवे य सवसो। मणसा काय वक्केणं, सबे ते दुक्खसंभवा ॥१२॥ ___ व्याख्या-ये केचित् शरीरे 'सक्ताः' लालनाऽभ्यञ्जनोद्वर्त्तनस्नानादितत्परिचेष्टायां बद्धाग्रहा न तु इदमनुस्मरन्ति| "तह तह लालिउ निच्चकालु जोडिउ रुचंतइ, खलु जिंव थक्कइ चलिवि वंठ जं जीवि चलंतइ । दड्डसरीरह तासु रे सिजण! |पाउ म किज्जउ, धडहड जीविउ जाइ चित्तु परलोयह दिजउ ॥१॥" अन्नं च-"सु९ वि लट्ठ पुढं, देहं जीएण वज्जियमवस्सं । होही छारुकुरुडं, किमिपुंज साणभक्खं च ॥१॥” तथा 'वर्णे' गौरत्वादिके, 'रूपे च' सौन्दर्य, चशब्दात् स्पर्शादिषु सक्ताः, "सचसो" त्ति सूत्रत्वात् 'सर्वथा' स्वयंकरणकारणादिभिः सर्वैः प्रकारैः, 'मनसा' कथं वयमुपचित
"तथा तथा लालितं नित्यकालं योजितं रोचमाने, खल इव तिष्ठति चलित्वा वण्ठं यद् जीवे चलति । दग्धशरीरस्य तस्य [कृते] रे सुजन ! पापं मा क्रियता, धडधड जीवितं याति चित्तं परलोकाय दीयताम् ॥१॥"
२ सुषु अपि कष्टं पुष्ट, देहं जीवेन वर्जितमवश्यम् । भविष्यति क्षारावकरं कृमिपुर्ण श्वानभक्ष्यं च ॥१॥"
FoXXXXXXXXXXXXX
॥११३॥