SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ उदाहरणमाह-तगरा नाम नयरी, तत्थ अरहमित्तो नामाऽऽयरिओ । तस्स समीवे दत्तो नाम वाणियगो भद्दाए भारियाए पुत्तेण य अरहन्नएण सद्धिं पवइओ । सो तं खुड्डगं पुत्तनेहेण न कयाइ भिक्खाए हिंडावेइ । |पढमालियाईहिं किमिच्छिएण पोसेइ । साहूणं अप्पत्तियं-किमेस एवं पोसिजइ ?, किं समत्थो वि भिक्खं न हिंडइ ?। तहा वि दक्खिन्नेण न तरंति किंचि भणिउं । अन्नया खंतो भवियवयावसेण कालगओ। अद्धिई पगओ खुडओ साहूहिं दो तिन्नि दिवसाइं दाउं भिक्खस्स ओयारिभो । तया य खरो निदाहो वट्टइ । सो सुकुमालसरीरो उवरि हिट्ठा य उण्हेण डझंतो पस्सेयतण्हाभिभूओ घरच्छायाए वीसमंतो दिट्ठो पउत्थवइयाए धणड्डवणियभारियाए । 'उरालसु. कुमालसरीरों त्ति काउं तीसे तहिं अज्झोववाओ जाओ। चेडीमुहेण सद्दाविओ आगो सो पुच्छिओ तीए-किं मग्गसि। | तेण भणियं-मिक्खं, तो तीए चिंतियं- इच्छसि घेत्तुं जे, पुचिं तं आमिसेण गिण्हाहि। आमिसपासनिबद्धो, काही कजमकजं वा ॥ १ ॥ इइ परिभाविंतीए दिन्ना पहाणमोयगा पज्जत्तीए । अवलोइओ ससणिद्धाए दिट्ठीए भणिओ य-कीस तुमे दुक्करं वयं गहियं ? । भणइ-सुहनिमित्तं । सा भणइ–ता मए भावाणुरत्ताए समं भोगे मुंजाहि, अलं ते दरिद्ददुब्भगकढिणसरीरजणोचियाए इमाए कट्ठकिरियाए, पच्छिमवए करेजासु पवजं । सो एवमुवसग्गिजंतो उण्हेण तजिओ पडिभग्गो । पडिवन्नं तवयणं । उक्तश्च-दृष्टाश्चित्रेऽपि चेतांसि, हरन्ति हरिणीदृशः । किं पुनस्ताः स्मितस्मेरविभ्रमभ्रमितेक्षणाः? ॥२॥ भोगं भुंजतो चिट्ठइ । साहूहिं सवत्थ सघायरेण गविट्ठो न दिट्ठो 'अप्पसागारियं पविट्ठो' त्ति । माया वि पुत्तपउत्तिं अयाणंती अइमोहेण उम्मत्तिया जाया । अरहन्नयं विलवंती चेडवंदवेढिया उवहसिजमाणा लुंठगलोएण अणुकंपिजंती धम्मियजणेण भमइ तियचउक्कचच्चराइसु । जं जं पासइ तं तं भणइ-दिट्ठो ते कत्थइ १ यदिच्छसि ग्रहीतुं, पूर्व त्वं आमिषेण गृहाण। आमिषपाशनिबद्धः, करिष्यति कार्यमकार्य वा ॥१॥ २ आहारफलादिभोज्यवस्तुमा ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy