SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः प्रथमं विनयाध्ययनम् । ॥२१॥ अरहन्नओ? । एवं विलवंती रुयंती जं किंचि दटुं 'एस अरहन्नउ' त्ति हरिसमुव्वहती दिहा अन्नया तेण ओलोयण- गएण अरहन्नएण पञ्चभिन्नाया। तयवत्थं पेच्छिऊण संवेगमुवगओ। चिंतियं च णेण-अहो मे अहन्नया! अहो मे अकजकारित्तणं! जं एरिसम्मि वसणे पाडिया जणणी, वयलोवेणं संसारभायणं कओ अप्पा । किश्च-हियेए जिणाण आणा, चरियं मम एरिसं अहन्नस्स । एवं आलप्पालं, अवो दूरं विसंवयइ ॥ ३ ॥ तहेव ओयरित्ता पाएसु पडिओ, बाहोल्ललो| यणेणं सगग्गयक्खरं भणियं-अंबे! एस अहं कुलफुसणो मायाए उधेयकारओ दुप्पुत्तो तुह अरहन्नगो त्ति । पेच्छिऊण जाया समासत्थचित्ता। पुच्छिओ वइयरं । निवेइओ तेण जहडिओ। तीए भणियं-पुत्त! पवयाहि पुणो, मा खंडियवओ संसारं भमिहिसि । सो भणइ-अंब! पावकम्मो अहं न तरामि संजमं काउं, जइ परमणसणं करेमि। ताए भन्नइ–एवं करेहि । मा असंजओ होउ तुच्छविसयसुहहेउमणतं दुक्खसंघायमावजसु । किञ्च-वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसंचितं व्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणो, न चापि शीलस्खलितस्य जीवितम् ॥ ३ ॥ पच्छा सो सधं सावजं जोगं पञ्चक्खित्ता कयदुक्कडगरिहो खामियसयलसत्तो कयचउसरणगमणो योसिरियसव्वसंगो पुणो पुणो कयपंचनमोकारो काऊणमणसणं सुहज्झाणोवगओ तत्तसिलाए पाओवगमणेणं ठिओ मुहुत्तेण सुकुमालसरीरो नवणीयपिडो व उण्हेण विलीणो गओ सुरलोयं । पुविं तेण नाहियासियं । पच्छा अहियासियं । एवमन्नेहिं अहियासियवं ।। उष्णं ग्रीष्मे तदनन्तरं वर्षा, तत्र च दंशमशकसंभव इति तत्परीषहमाह पुट्ठो य दंसमसएहिं, समरेव महामुणी। नागो संगामसीसे वा, सुरो अभिहणे परं ॥१०॥ व्याख्या-'स्पृष्टः' अभिद्रुतः चः पूरणे, 'देशमशकैः' उपलक्षणत्वाद् यूकादिभिश्च, "समरेव" त्ति सम एव उपकार्य हृदये जिनानामाज्ञा, चरित्रं ममेदशमधन्यस्य । एतदालजालमहो दूर विसंवदते ॥२॥ ॥२१॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy