SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ यतिदिनकृत्यम् । सप्तरात्रेणेत्यत्र सार्द्धनेति शेषो द्रष्टव्यः, पक्षेण व्यङ्गुलवृद्ध्यभिधानात् । अन्यच्च केषुचिद् मासेषु दिनचतुर्दशकेनाऽपि पक्षः | सम्भवति, तत्र च सप्तरात्रेणाप्यङ्गुलवृद्धिहान्या न कश्चिद्विरोधः॥केषु पुनर्मासेषु दिनचतुर्दशकेनाऽपि पक्षसम्भव इत्याह___ "ओम" त्ति 'अवमा' न्यूना एकेनेति शेषः, "रत्त" त्ति उपलक्षणत्वादहोरात्रा, एवं चैकैकदिनाऽपहारे दिनचतुर्दशकेनैव कृष्णपक्ष एतेष्विति भावः । शेषं स्पष्टमेवेति सूत्रत्रयार्थः ॥ १३-१४-१५ ॥ इत्थं पौरुषीपरिज्ञानोपायमभिधाय | प्राक् प्रतिलेखनाकालत्वेन निर्दिष्टायाः पादोनपौरुष्याः परिज्ञानोपायमाहजिह्वामूले आसाढ-सावणे छहिं अंगुलेहिं पडिलेहा अट्टहिं बीयतइयम्मि,तइए दस अट्ठहिंचउत्थे। व्याख्या-'ज्येष्ठामूले' ज्येष्ठे आषाढे श्रावणे षड्भिरङ्कुलैः प्रत्यहं प्रागुद्दिष्टपौरुषीमाने प्रक्षिप्तैरिति गम्यते, 'प्रतिलेखा' प्रतिलेखना, अष्टमिद्धितीये, “त्रिके' तृतीये दशमिः, अष्टाभिश्चतुर्थे त्रिके इति योग इति सूत्रार्थः ॥१६॥ पौरुष्याः स्थापना घेयम् पादोनपौरुष्याः स्थापना चेयम्ज्येष्ठे पद अंगुल ४ मार्गशीर्षे पद ३ अंगुल जेष्ठे पद २ अंगुल १० मार्गशीर्षे पद - अंगुल ६ भाषाढे पद २ पौषे पद आषाढे पद २चंगुक पौषे पद ४ अंगुल १० श्रावणे पद २ अंगुक माघे पद ३ अंगुल ८ श्रावणे पद २ अंगुल १० माघे पद ४ अंगुल ६ भाद्रपदे पद २ अंगुल 6 फाल्गुने पद ३ अंगुल ४ भाद्रपदे पद ३ अंगुल ४ फाल्गुने पद ४ आश्विने पद आश्विने पद ३ अंगुल 6 पद ३ अंगुल ८ कार्तिके पद ३ अंगुल ४ | वैशाखे पद २ अंगुल ८ कार्तिके पद वैशाखे पद ३ अंगुल ४ इत्थं दिनकर्तव्यमभिधाय रात्रौ यद्विधेयं तदाऽऽहरत्तिं पिचउरोभाए, भिक्खू कुज्जा वियक्खणो। तओ उत्तरगुणे कुजा, राइभागेसु चउसु वि॥१७॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy