________________
एवं सो अम्मापियरं, अणुमाणेत्ताण बहुविहं । ममत्तं छिंदती ताहे, महानागो व कंचुयं ॥ ८६ ॥ हड्डी वित्तं च मित्ते य, पुत्त दारं च नायओ । रेणुयं व पडे लग्गं, निद्धुणित्ताण निग्गओ ॥ ८७ ॥ व्याख्या - स्पष्टमेव । नवरम् - मृगस्येव चर्या मृगचर्यां तां निःप्रतिकर्मतादिरूपां चरिष्यामीति कुमारेणोक्ते पितृभ्या| मभाणि - ' एवं ' यथा भवतोऽभिरुचितं तथा यथासुखं तेऽस्त्विति शेषः । एवं चानुज्ञातः 'जहाति' त्यजति 'उपधिं' परिग्रहं ततः । उक्तमेवार्थं सविस्तरमाह — मृगचर्यां चरिष्यामि सर्वदुःखविमोक्षणीं युवाभ्यामहम् अनुज्ञातः सन् । तावाहतुः — गच्छ मृगचर्ययेति प्रक्रमः, पुत्र ! 'यथासुखं' सुखानतिक्रमेण ॥ एवं सोऽम्बापितरौ ' अनुमान्य' अनुज्ञाप्य ॥ पूर्वमुपधित्याग उक्तः, अतस्तमेव विशेषत आह— 'इड्डी'त्यादि 'ऋा' करितुरगादिसम्पदमिति सूत्रचतुष्टयार्थः ॥ ८४८५-८६-८७ ॥ ततोऽसौ कीदृग् जातः ? इत्याह
पंचमहवयजुत्तो, पंचहिं समिओ तिगुत्तिगुत्तो य । सभितर बाहिरए, तवोकम्मम्मि उज्जुओ ॥ ८८ ॥ निम्ममो निरहंकारो, निस्संगो चत्तगारवो । समो य सङ्घभूएस, तसेसु थावरेसु य ॥ ८९ ॥ लाभालाभे सुहे दुक्खे, जीविए मरणे तहा। समो निंदापसंसासु, तहा माणावमाणओ ॥ ९० ॥ गारवेसु कसाए, दंडसल्लभएस य । नियत्तो हाससोगाओ, अणियाणो अबंधणो ॥ ९१ ॥ अणिस्सिओ इहं लोए, परलोए अणिस्सिओ । वासीचंदणकप्पो य, असणेऽणसणे तहा ॥ ९२ ॥ अपसत्थेहिं दारेहिं, सङ्घओ पिहियासवे । अज्झप्पज्झाणजोगेहिं, पसत्थदमसासणे ॥ ९३ ॥
व्याख्या - सुगमम् । नवरम् — गौरवादीनि पदानि सुब्व्यत्ययात् पञ्चम्यन्ततया व्याख्येयानि, 'निवृत्तः' इति सर्वत्र सम्बन्धनीयम् । 'अबन्धनः ' रागद्वेषबन्धनरहितः ॥ “वासीचंदणकप्पे य" त्ति सूचकत्वात् सूत्रस्य वासीचन्दनव्यापारकयोः
*000
मृगापुत्रवक्तव्यता ।