SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृतिः । ॥ २६५ ॥ oxoxoxox मृगापुत्रीयाख्यम ध्ययनम् । ततः किमस्या दुःखरूपत्वमिति भावः । यतञ्चैवमतः -- "एगे" त्यादि सर्वं सुगममेव । नवरम् — एकः - एकाकी भूतः- ॐ एकोनविंशं संवृत्त एकभूतोऽरण्ये, 'वे'ति पूरणे, 'जहा उ' त्ति यथैव चरति मृग एवं चरिष्यामि संयमेन तपसा च हेतुभूतेन ॥ "को णं" ति क एनं "ताहि" त्ति तदा || 'आहृत्य' आनीय 'प्रणामयेत्' अर्पयेत् ॥ कथं तर्हि तस्य निर्वहणम् ? इत्याहयदा च स सुखी भवति स्वत एव रोगाभावतस्तदा गच्छति, गोरिव चरणं- भ्रमणं गोचरस्तम्, 'वल्लराणि' गहनानि ॥ खादित्वा निजभक्ष्यमिति गम्यते, पानीयं पीत्वा वल्लरेषु सरस्सु च, तथा मृगाणां चर्या इतश्चेतश्चोत्प्लवनात्मकं चरणं मृगचर्या तां 'चरित्वा' आसेव्य गच्छति मृगाणां चर्या-चेष्टा स्वातत्र्योपवेशनादिका यस्यां सा मृगचर्या - मृगाश्रयभूस्ताम् ॥ | इत्थं दृष्टान्तमुक्त्वा सूत्रद्वयेनोपसंहारमाह – 'एवं ' मृगवत् 'समुत्थितः ' संयमानुष्ठानं प्रति उद्यतः तथाविधातङ्कोत्पत्ताव न चिकित्साभिमुख इति भाव: । 'एवमेव' मृगबदेव अनेकगः, यथा ह्यसौ वृक्षमूले नैकस्मिन्नेवाऽऽस्ते, किन्तु कदाचित् | कचिद् एवम् एषोऽप्यनियतस्थानतया । स चैवं 'मृगचर्यां' निःप्रतिकर्मतादिरूपां चरित्वा अपगताऽशेषकर्मांश ऊर्द्ध 'प्रक्रामति' गच्छति दिशम् किमुक्तं भवति ? – सर्वोपरिस्थानस्थितो भवति ॥ मृगचर्यामेव स्पष्टयितुमाह-यथा मृगः "एग" त्ति 'एक' अद्वितीयः 'अनेकचारी' अनियतचारी 'अनेकवास : ' नैकत्रैव वासः - अवस्थानमस्येत्यनेकवासः 'ध्रुवगोचरश्च' सदागोचर, सदा गोचरलब्धमेवाहारमाहारयतीति । एवं मृगवद् एकत्वादिविशेषणविशिष्टो मुनिर्गोचर्यां प्रविष्टो नो 'हीलयेत्' अवजानीयात् कदशनादीति गम्यते, नापि च 'खिंसयेत्' निन्देद् आहाराप्राप्तौ स्वं परं वेति सूत्राष्टकार्थः ॥ ७६-७७-७८-७९-८०-८१-८२-८३ ।। एवं मृगचर्यास्वरूपमुक्त्वा यत् तेनोक्तं यच्च पितृभ्यां यच्चाऽसौ कृतवांस्तदाहमिगचारियं चरिस्सामि, एवं पुत्ता ! जहासुहं । अम्मापिईहिंऽणुण्णाओ, जहाति उवहिं तओ ॥ ८४॥ मिगचारियं चरिस्सामि, सवदुक्खविमोक्खणिं । तुग्भेहिं वा अणुण्णाओ, गच्छ पुत्त ! जहासुहं ८५ मृगापुत्रवक्तव्यता । ॥ २६५ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy