________________
मृगापुत्रवक्तव्यता।
सुखोचितः सुकुमारो वेति शक्यते वक्तुम् ? । येन चैवंविधाः नरकादिवेदनाः सोढास्तस्य कथं दीक्षा दुष्करा? इति, अतो मया प्रतिपत्तव्या इत्येकत्रिंशत्सूत्रार्थः ॥ तत्रैवमुक्त्वा उपरते
तं बिंतऽम्मापियरो, छंदेण पुत्त ! पत्वया। नवरं पुण सामण्णे, दुक्खं निप्पडिकम्मया॥७५॥ व्याख्या-सुगमम् । नवरम्-तं मृगापुत्रं ब्रूतः अम्बापितरौ, 'छन्दसा' अभिप्रायेण स्वकीयेनेति गम्यते ॥ इत्थं जनकाभ्यामुक्तेसो बेंतऽम्मापियरो!, एवमेयं जहाफुडं। पडिकम्मं को कुणइ, अरण्णे मियपक्खिणं?॥७६॥ एगभूओ अरण्णे वा, जहा उ चरती मिगो। एवं धम्म चरिस्सामि, संजमेण तवेण य ॥ ७७॥ जया मियस्स आयंको, महारण्णम्मि जायइ।अच्छतं रुक्खमूलम्मि,कोणताहे तिगिच्छई १॥७८॥ को वा से ओसहं देइ, को वा से पुच्छई सुहंको से भत्तं व पाणं वा, आहरितु पणामए ? ॥७९॥ जया य से सही होइ, तया गच्छह गोयरं। भत्तपाणस्स अट्ठाए, वल्लराणि सराणि य॥८॥ खाइत्ता पाणियं पाउं, वल्लरेहिं सरेहि वा । मिगचारियं चरित्ता णं, गच्छई मिगचारियं ॥ ८१॥ एवं समुट्टिए भिक्खू, एवमेव अणेगए । मिगचारियं चरित्ता णं, उ8 पक्कमई दिसं॥८२॥
जहा मिए एग अणेगचारी, अणेगवासे धुयगोयरे य।।
एवं मुणी गोयरियं पविट्ठो, णो हीलए णो वि य खिंसएज्जा ॥ ८३॥ व्याख्या-स ब्रूते-अम्बापितरौ! एवम् 'एतत् निष्प्रतिकर्मत्तायां यद् दुःखरूपत्वमुक्तं युवाभ्यां 'यथास्फुटम् अवितथम् , परं परिभाव्यतामिदम्-परिकर्म कः करोति अरण्ये मृगपक्षिणाम् ?, अथ चैतेऽपि जीवन्ति विचरन्ति च,
उ०अ०४५