________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृचिः ।
॥२९५॥
ओहिनाणसुए वुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, सावत्थि पुरिमागए ॥३॥
त्रयोविशं तेंदुयं नाम उजाणं, तम्मी नगरमंडले। फासुए सेजसंथारे, तत्थ वासमुवागए ॥४॥
केशिव्याख्या-सुगममेव । नवरम्-"ओहिनाणसुए" त्ति सुव्यत्ययाद् अवधिज्ञानश्रुताभ्यां 'बुद्धः' अवगततत्त्वः॥
गौतमी'नगरमण्डले' पुरपरिक्षेपपरिसरे । 'प्रासुके' स्वाभाविकागन्तुकसत्त्वरहिते, क ? इत्याह-शय्या-वसतिः तस्यां संस्तारकः
याख्यमशिलाफलकादिः शय्यासंस्तारकस्तस्मिन् । 'तत्र' इति तिण्डुकोद्याने 'वासम्' अवस्थानमिति सूत्रत्रयार्थः ॥ २-३-४ ॥
ध्ययनम् । अत्रान्तरे यदभूत् तदाह
केशिगौतअह तेणेव कालेणं, धम्मतित्थयरे जिणे। भगवं वद्धमाणु त्ति, सवलोगम्मि विस्सुए ॥५॥ मयोः श्रावतस्स लोगपईवस्स, आसि सीसे महायसे । भयवं गोयमे नामं, विजाचरणपारगे॥६॥ स्त्यामागबारसंगविऊ बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, से वि सावत्थिमागए ॥७॥ मनम् । कोहगं नाम उजाणं, तम्मि नयरमंडले । फासुए सिजसंथारे, तत्थ वासमुवागए ॥८॥ व्याख्या-'अथ' वक्तव्यान्तरोपन्यासे । “तेणेव कालेणं" ति तस्मिन्नेव काले वर्द्धमानो नाम्नाऽभूदिति शेषः, ||KI 'विश्रुतः' विख्यातः । शेषं स्पष्टमिति सूत्रचतुष्टयार्थः ।। ५-६-७-८ ।। ततः किमजनि ? इत्याह
केशिगौत| केसीकुमारसमणे, गोयमे य महायसे । उभओ वि तत्थ विहरिंसु, अल्लीणा सुसमाहिया ॥९॥
मयोर्धार्मि| उभओ सीससंघाणं, संजयाणं तवस्सिणं । तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं ॥१०॥
कमीमांसा। केरिसो वा इमो धम्मो?, इमो धम्मो व केरिसो?। आयारधम्मप्पणिही, इमा वा सा व केरिसी?॥
॥२९५॥ चाउज्जामो य जो धम्मो, जो इमो पंचसिक्खिओ।देसिओ वद्धमाणेणं, पासेण य महामुणी ॥१२॥