SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृचिः । ॥२९५॥ ओहिनाणसुए वुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, सावत्थि पुरिमागए ॥३॥ त्रयोविशं तेंदुयं नाम उजाणं, तम्मी नगरमंडले। फासुए सेजसंथारे, तत्थ वासमुवागए ॥४॥ केशिव्याख्या-सुगममेव । नवरम्-"ओहिनाणसुए" त्ति सुव्यत्ययाद् अवधिज्ञानश्रुताभ्यां 'बुद्धः' अवगततत्त्वः॥ गौतमी'नगरमण्डले' पुरपरिक्षेपपरिसरे । 'प्रासुके' स्वाभाविकागन्तुकसत्त्वरहिते, क ? इत्याह-शय्या-वसतिः तस्यां संस्तारकः याख्यमशिलाफलकादिः शय्यासंस्तारकस्तस्मिन् । 'तत्र' इति तिण्डुकोद्याने 'वासम्' अवस्थानमिति सूत्रत्रयार्थः ॥ २-३-४ ॥ ध्ययनम् । अत्रान्तरे यदभूत् तदाह केशिगौतअह तेणेव कालेणं, धम्मतित्थयरे जिणे। भगवं वद्धमाणु त्ति, सवलोगम्मि विस्सुए ॥५॥ मयोः श्रावतस्स लोगपईवस्स, आसि सीसे महायसे । भयवं गोयमे नामं, विजाचरणपारगे॥६॥ स्त्यामागबारसंगविऊ बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, से वि सावत्थिमागए ॥७॥ मनम् । कोहगं नाम उजाणं, तम्मि नयरमंडले । फासुए सिजसंथारे, तत्थ वासमुवागए ॥८॥ व्याख्या-'अथ' वक्तव्यान्तरोपन्यासे । “तेणेव कालेणं" ति तस्मिन्नेव काले वर्द्धमानो नाम्नाऽभूदिति शेषः, ||KI 'विश्रुतः' विख्यातः । शेषं स्पष्टमिति सूत्रचतुष्टयार्थः ।। ५-६-७-८ ।। ततः किमजनि ? इत्याह केशिगौत| केसीकुमारसमणे, गोयमे य महायसे । उभओ वि तत्थ विहरिंसु, अल्लीणा सुसमाहिया ॥९॥ मयोर्धार्मि| उभओ सीससंघाणं, संजयाणं तवस्सिणं । तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं ॥१०॥ कमीमांसा। केरिसो वा इमो धम्मो?, इमो धम्मो व केरिसो?। आयारधम्मप्पणिही, इमा वा सा व केरिसी?॥ ॥२९५॥ चाउज्जामो य जो धम्मो, जो इमो पंचसिक्खिओ।देसिओ वद्धमाणेणं, पासेण य महामुणी ॥१२॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy