SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३४॥ शम्बूकावर्ती, सा च द्विधा-यतः सम्प्रदायः- अभितरसंबुक्का बाहिरसंबुक्का य, तत्थ अभितरसंबुक्काए संखनामि- त्रिंशं तपोखेत्तोवमाए आगिईए अंतो आढवइ बाहिरओ सन्नियट्टइ, इयरीए विवजओ" । "आययगंतुंपञ्चागय" त्ति अत्रायतं-दीर्घ मार्गगप्राञ्जलमित्यर्थः, तथा च सम्प्रदायः-तत्थ उजुयं गंतूण नियट्टइ "छ?" त्ति षष्ठी । नन्वत्र गोचररूपत्वाद्भिक्षाचर्यात्व- त्याख्यममेवासां तत्कथमिह क्षेत्रावमौदर्यरूपतोक्ता ? उच्यते--अवमौदर्य ममास्तु इत्यभिसन्धिना विधीयमानत्वाद् अवमौदर्य- ध्ययनम् । व्यपदेशोऽप्यदुष्ट एव, दृश्यते हि निमित्तभेदादेकत्राऽपि देवदत्तादौ पितृपुत्राद्यनेकव्यपदेशः । एवं पूर्वत्र प्रामादिविषयस्योत्तरत्र कालादिविषयस्य च नैयत्यस्याऽभिग्रहत्वेन भिक्षाचर्यात्वप्रसङ्गे इदमेवोत्तरं वाच्यम्॥कालावमौदर्यमाह-दिवसस्य बाह्यतपसः स्वरूपम्। पौरुषीणां चतसृणामपि, 'तुः' पूरणे, यावान् भवेत् 'कालः' अभिग्रहविषय इति शेषः, एवमित्येवंप्रकारेण प्रक्रमात् >K कालेन “चरमाण" त्ति सुव्यत्ययात् चरतः 'खलु' निश्चितं "कालोमाण" त्ति कालेन-हेतुना अवमत्वं प्रस्तावाद् उदरस्य कालावमत्वम् , कोऽर्थः ? कालावमौदर्य मुणितव्यम् ॥ एतदेव प्रकारान्तरेणाह-अथवा तृतीयपौरुष्याम् ऊनायां 'प्रासम्' आहारं “एसंतो" त्ति सुव्यत्ययाद् एषयतः, न्यूनत्वमेव विशेषत आह-चतुर्भागोनायां, वाशब्दात् पञ्चादिभागोनायां वा, एवम्' अमुना कालविषयाभिग्रहलक्षणेन प्रकारेण चरत इत्यनुवर्तते, कालेन तु भवेद् अवमौदर्यम् , औत्सर्गिकविधिविषयं चैतद् , उत्सर्गतो हि तृतीयपौरुष्यामेव भिक्षाटनमुक्तम् ॥ भावावमौदर्यमाह-स्त्री वा पुरुषो वाऽलङ्कतो वाऽनलङ्कतो वाऽपि अन्यतरवयःस्थो वा 'अन्यतरेण' पट्टवटकमयादिना वस्त्रेणोपलक्षितः॥ अन्येन 'विशेषेण' कुपितप्रह- ॥३४॥ सितादिनाऽवस्थाभेदेन 'वर्णन' कृष्णादिनोपलक्षितः 'भावं' पर्यायम् उक्तरूपमेवाऽलङ्कतत्वादि "अणुमुयंते उ” त्ति 'अनु "अभ्यन्तरपाम्बूका बहिःशम्बूका च, तन्त्र अभ्यन्तरताम्बूकाया शङ्खनाभिक्षेत्रोपमाया आकृत्या अन्तरारभते बाह्यतः सनिवर्तते, इतराया विपर्ययः"।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy