________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥३४॥
शम्बूकावर्ती, सा च द्विधा-यतः सम्प्रदायः- अभितरसंबुक्का बाहिरसंबुक्का य, तत्थ अभितरसंबुक्काए संखनामि- त्रिंशं तपोखेत्तोवमाए आगिईए अंतो आढवइ बाहिरओ सन्नियट्टइ, इयरीए विवजओ" । "आययगंतुंपञ्चागय" त्ति अत्रायतं-दीर्घ मार्गगप्राञ्जलमित्यर्थः, तथा च सम्प्रदायः-तत्थ उजुयं गंतूण नियट्टइ "छ?" त्ति षष्ठी । नन्वत्र गोचररूपत्वाद्भिक्षाचर्यात्व- त्याख्यममेवासां तत्कथमिह क्षेत्रावमौदर्यरूपतोक्ता ? उच्यते--अवमौदर्य ममास्तु इत्यभिसन्धिना विधीयमानत्वाद् अवमौदर्य- ध्ययनम् । व्यपदेशोऽप्यदुष्ट एव, दृश्यते हि निमित्तभेदादेकत्राऽपि देवदत्तादौ पितृपुत्राद्यनेकव्यपदेशः । एवं पूर्वत्र प्रामादिविषयस्योत्तरत्र कालादिविषयस्य च नैयत्यस्याऽभिग्रहत्वेन भिक्षाचर्यात्वप्रसङ्गे इदमेवोत्तरं वाच्यम्॥कालावमौदर्यमाह-दिवसस्य
बाह्यतपसः
स्वरूपम्। पौरुषीणां चतसृणामपि, 'तुः' पूरणे, यावान् भवेत् 'कालः' अभिग्रहविषय इति शेषः, एवमित्येवंप्रकारेण प्रक्रमात् >K कालेन “चरमाण" त्ति सुव्यत्ययात् चरतः 'खलु' निश्चितं "कालोमाण" त्ति कालेन-हेतुना अवमत्वं प्रस्तावाद् उदरस्य कालावमत्वम् , कोऽर्थः ? कालावमौदर्य मुणितव्यम् ॥ एतदेव प्रकारान्तरेणाह-अथवा तृतीयपौरुष्याम् ऊनायां 'प्रासम्' आहारं “एसंतो" त्ति सुव्यत्ययाद् एषयतः, न्यूनत्वमेव विशेषत आह-चतुर्भागोनायां, वाशब्दात् पञ्चादिभागोनायां वा, एवम्' अमुना कालविषयाभिग्रहलक्षणेन प्रकारेण चरत इत्यनुवर्तते, कालेन तु भवेद् अवमौदर्यम् , औत्सर्गिकविधिविषयं चैतद् , उत्सर्गतो हि तृतीयपौरुष्यामेव भिक्षाटनमुक्तम् ॥ भावावमौदर्यमाह-स्त्री वा पुरुषो वाऽलङ्कतो वाऽनलङ्कतो वाऽपि अन्यतरवयःस्थो वा 'अन्यतरेण' पट्टवटकमयादिना वस्त्रेणोपलक्षितः॥ अन्येन 'विशेषेण' कुपितप्रह- ॥३४॥ सितादिनाऽवस्थाभेदेन 'वर्णन' कृष्णादिनोपलक्षितः 'भावं' पर्यायम् उक्तरूपमेवाऽलङ्कतत्वादि "अणुमुयंते उ” त्ति 'अनु
"अभ्यन्तरपाम्बूका बहिःशम्बूका च, तन्त्र अभ्यन्तरताम्बूकाया शङ्खनाभिक्षेत्रोपमाया आकृत्या अन्तरारभते बाह्यतः सनिवर्तते, इतराया विपर्ययः"।