SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ व्याख्या-'सुप्तेषु' द्रव्यतः शयानेषु, भावतस्तु धर्म प्रति अजाग्रत्सु, 'चः' पादपूरणे, 'अपिः' सम्भावने, ततोऽयमर्थः-सुप्तेष्वपि आस्तां जाग्रत्सु प्रतिबुद्धः-द्विधाऽपि प्रतिबोधवान् जीवत्येवंशीलः प्रतिबुद्धजीवी, कोऽभिप्रायः ?द्विधा प्रसुप्तेष्वप्यविवेकिषु न गतानुगतिकतया स्वपिति प्रतिबुद्ध एव यावज्जीवमास्ते । तत्र द्रव्यनिद्राप्रतिषेधे अगड दत्त उदाहरणम् । तत्र च वृद्धवादःPAI अस्थि जए सुपसिद्धं, संखउरं पुरवरं गुणसमिद्धं । तम्मि य राया जणजणि-यतोसओ सुंदरो नाम ॥१॥ > तस्स कुलरूवसरसी, समग्गजणजणियलोयणाणंदा । अंतेउरस्स पढमा, सुलसा णामेण वरभज्जा ॥ २॥ तीए कुच्छि पसूओ, पुत्तो नामेण अगडदत्तो त्ति । अणुदियह सो पवरं, वढ्तो जोवणं पत्तो ॥ ३ ॥ सो य केरिसो?धम्मत्थदयारहिओ, गुरुविणयविवजिओ अलियवाई । पररमणिरमणकामो, निस्संको माणसोडीरो ॥४॥ मज्ज पिएइ जूयं, रमेइ पिसियं महुं च भक्खेइ । नडपेडयवेसाविं-दपरिगओ भमइ पुरनज्झे ॥ ५॥ अन्नम्मि दिणे रनो, पुरवरलोएण वइयरो सिट्ठो । जह कुमरेण नराहिव!, नयरे असमंजसं विहियं ॥ ६ ॥ सुणिऊण पउरवयणं, राया गुरुकोवजायरत्तच्छो । फुडभिउडिभासुरसिरो, एयं भणिउं समाढत्तो ॥ ७ ॥ रे! रे ! भणह कुमारं, सिग्धं चिय वजिऊण मह विसयं । अन्नत्थ कुणसु गमणं, मा भणसु य ज न कहियं ति ॥ ८॥ नाऊण वइयरं सो, कुमरो चइऊण नियपुरं रम्मं । खग्गसहाओ चलिओ, गुरुमाणपवडियामरिसो॥ ९ ॥ लंधित्ता गिरि-सरि-का-णणाई पुर-गोड-गामवंदाइं। नियनयराओ दूरे, पत्तो वाणारसिं नयरिं ॥ १० ॥ तियचच्चरमाईसुं. असहाओ भमइ नयरिमज्झम्मि । चित्ते अमरिसजुत्तो, करि व जूहाउ परिभट्ठो ॥ ११ ॥ हिंडंतेणं च तया, पुरीए मग्गेसु रायतणएणं । बहुतरुणनरसमेओ, एको कलजाणओ दिवो ॥ १२ ॥ सो य केरिसो ?-सत्थत्थकलाकुसलो, विउसो भावन्नुओ सुगं
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy