SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- भीरो । निरओ परोवयारे, किवालुओ रूवगुणनिलओ ॥ १३ ॥ नामेण पवणचंडो, चंडो वाईण न उण सीसाणं । चतुर्थ ध्ययनसूत्रे X|संदण-गय-हयसिक्खं, साहिंतो निवसुयाण तहिं ॥ १४ ॥ तस्स समीवम्मि गओ, चरणजुयं पणमिउं समासीणो । असंस्कृताश्रीनमिच- 1 कत्तो सि तुम सुंदर ! ?, अह भणिओ पवणचंडेणं ॥ १५ ॥ एगंते गंतूणं, संखउराओ जहा विणिक्खंतो । कहिओख्य मध्ययन्द्रीयवृत्तिः तह वुत्तंतो, कुमरेणं पवणचंडस्स ॥ १६ ॥ चंडेण तओ भणिओ, अच्छसु एत्थं कलाउ सिक्खंतो । परमत्तणो य | नम् । X गुज्झं, कस्स वि मा सुयणु ! पयडेसु ॥ १७ ॥ उठे उं उज्झाओ, पत्तो गेहम्मि रायसुयसहिओ । साहेइ महिलियाए, एसो ॥८४॥ मह भाउयसुओ त्ति ॥ १ ॥ ण्हविऊणं कुमरवरं, दाऊणं पवरवत्थमाभरणं । तो भोयणावसाणे, भणियमिणं पवणचं द्रव्यमुप्तेषु डेण ॥१९॥ भवण धणं परिवारो, संदणतुरयाई संतियं मज्झ । सब तुज्झायत्तं, विलससु हियइच्छियं कुमर! ॥२०॥ प्रतिबुद्धजी वि-अगडएवं सो किल संतु-ठमाणसो मुक्ककूरववसाओ । चिट्ठइ तस्सेव घरे, सबाओ कलाओ सिक्खंतो ॥ २१ ॥ गुरुयणगु दत्तदृष्टा| रुविणयपव-न्नमाणसो सयलजणमणाणंदो । बावत्तरि कलाओ, गिण्हइ थोवेण कालेण ॥ २२ ॥ एवं सो कुमरवरो, नायकलो परिसमं कुणेमाणो । भवणुजाणे चिट्ठइ, अणुदियहं तप्परो धणियं ॥ २३ ॥ उजाणस्स समीवे, पहाणसेद्विस्स संतियं भवणं । वायायणरमणीयं, उत्तुंगमईववित्थिन्नं ॥ २४ ॥ तत्थऽत्थि सेट्टिधूया, मणोहरा मयणमंजरी णाम । सा घरसिरमारूढा, अणुदियहं पेच्छए कुमरं ॥ २५ ॥ अह तम्मि साणुराया, अणवरयपलोयणं कुणेमाणी । विक्खिवइ कुसुमफलप-त्तलेझुए किं पि चिंतती ।। २६ ॥ हिययत्थं पि हु बालं, कुमरो न निरिक्खए कलारसिओ। आसंकाए गुरूणं, विजाए गहणलोभेणं ॥ २७ ॥ अन्नदिणम्मि तीए, वम्महगुरुपसरविहुरियमणाए । गहणे कलाण ॥ ८४॥ सत्तो, पहओ हु असोगगुच्छेणं ।। २८ ।। कुमरेण तम्मि दियहे. सा बाला पलोइया य सविसेसं । कंकेल्लिपल्लवंतरियतणुलया संभमुब्भंता ॥२९॥ चिंतियं च-किं एसा अमरविलासिणी उ? अह होज नागकन्ना वा ? । कमल व किन्नु TOXOXOXOXOXOXOKu KOXOXOXOXOXXXOXOX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy