________________
पुत्तो जाओ 'ढंढो' त्ति नामेणं । सो य पत्तजोवणो सुणिऊण चउमहवइयं समणधम्मं परिच्चइय उदारे कामभोगे संसारविरत्तो भगवओ अरिट्ठनेमिस्स सगासे निक्खंतो । ता गहियदुविहसिक्खो विहरए भगवया समं । अन्नया उइयं तं पुवोवज्जियमंतराइयं कम्मं । समिद्धेसु गामनगरेसु हिंडतो न लहइ कहिंचि भिक्खं, जया वि लहइ तया वि जं वा तं वा, अन्नस्स वि साहुस्स लद्धिं उवहणइ । तओ सेण सामी पुच्छिओ, तेहिं कहियं जहावत्तं । पच्छा तेण अभिग्गहो | गहिओ - जहा परस्स लाभो न मए गिव्हियो । आगओ भयवं बारवई । गओ वासुदेवो वंदणत्थं । पुच्छइ तित्थयरं - एयासिं अट्ठारसहं समणसाहस्सीणं को दुक्करकारओ ? । भयवया भणियं - जहा ढंढणो अणगारो । केण पुण कारणेण ? । भगवया अलाभपरीसहो कहिओ । सो कहिं ? । सामी भणइ–नयरिं पविसंतो पेच्छिहिसि । दिट्ठो य सुक्को निम्मंससरीरो पसंतप्पा अक्खलियसत्तो अलाभपरीसहेण ढंढो अणगारो नयरिं पविसंतेणं । तओ भत्तिनिब्भरम|णेण ओयरिऊण करिवराओ वंदिओ सविणयं, पमज्जिया सहत्थेण चलणा, पुच्छिओ य पंजलिउडेण सुहविहारं । सो एक्केण इब्भसेट्टिणा दिट्ठो, चिंतियं च – जहा महप्पा एस कोइ तवस्सी, जो वासुदेवेण वि एवं सम्माणिज्जइ । सो य भवियायावसेण तस्सेव घरं पविट्ठो । तेण परमाए सद्धाए मोयगेहिं पडिलाभिओ । आगओ सामिस्स दावइ पुच्छइ य - जहा | मम लाभंतराइयं खीणं ? । पच्छा सामिणा भण्णइ—न खीणं, एस वासुदेवस्स लाभो त्ति । कहं ? । कहिओ सेट्ठिभत्तिकरणवइयरो | तओ ‘न परलाभं उवजीवामि, न वा अन्नरस देमि' त्ति अमुच्छियस्स परिट्ठवंतस्स अक्खलियपरिणामस्स सुहभावणोवगयस्स अपुचकरणखवगसेढीकमेण तस्स केवलनाणं समुप्पन्नं, अंतगडो जाओ । एवमहियासियो अलाभ| परीसहो जहा ढंढेण अणगारेण || अलाभाच्चान्तप्रान्ताशिनां कदाचिद् रोगाः समुत्पद्येरन् इति रोगपरी पहमाह -
मा एप्पइयं दुक्खं, बेयणाए दुहहिए । अदीणो ठावए पन्नं, पुट्ठो तत्थऽहियासए ॥ ३२ ॥
***