SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा ययनसूत्रे श्रीनैमिच- न्द्रीयवृत्तिः ॥४५॥ द्वितीयं परीपहाध्ययनम् । तर्जयेत्' नाऽभिभवेद्, अन्यथाभूतश्चाभिभूयत इति भावः । जहा कोहपिसाएण वासुदेवो पसंतप्पा न जिओ ।। दारुगाइ अप्पसंता जिय त्ति । तथा हि लौकिकमुदाहरणम्-वासुदेव-बलदेव-सच्चग-दारुगा अस्सावहिया अडवीए नग्गोहपायवस्स अहे रत्तिं वासोवगया जामग्गहणं करेंति । दारुगस्स पढमे जामे कोहो पिसायरूवं काऊणं आगओ दारुगं भणइ-आहारत्थी हं उवागओ, एए सुत्ते भक्खयामि जुद्धं वा देहि । दारुगेण भणियं-बाढं । तेण सह संपलग्गो । दारुगो य तं पिसायं जहा जहा न सकेइ निहणिउं तहा तहा से कोहो वडुइ । एवं सो दारुगो किच्छप्पाणो |तं जामगं निबाहेइ, पच्छा सञ्चगं उट्ठावेइ । सच्चगो वि तहेव पिसाएण किच्छप्पाणो कओ। तइए जामे बलदेव | उट्ठवेइ । एवं बलदेवो वि चउत्थे जामे वासुदेवं उट्ठवेइ । वासुदेवो वि तेण पिसाएण तहेव भणिओ। वासुदेवो वि भणइ-ममं अणिज्जिणिउं कहं मम सहाए खाहिसि । जुद्धं संपलग्गं । जहा जहा जुज्झए पिसाओ तहा तहा वासुदेवो 'अहो बलसंपन्नो अयं मल्लो' इति तुस्सए । जहा जहा तुस्सए तहा तहा पिसाओ परिहायति ति । सो तेण एवं खविओ जेण घेत्तुं ओयडीए छूढो । पभाए पस्सए ते भिन्नजाणुकोप्परे । 'केणेयं तुम्ह कयं ?' ति पुट्ठा भणंति–पिसाएण । वासुदेवो भणइ-स एस कोवो पिसायरूवधारी मया पसंतयाए जिओ, ओयडियाए कड्डेऊण दरिसिओ इति सूत्रार्थः ॥ ३१ ॥ उदाहरणम्-एगम्मि गामे एगो पारासरो नाम गाहावई । तम्मि य अग्ने वि पारासरा अस्थि । सो पुण किसीए कुसलो, तेण किसिपारासरो। सो य तम्मि गामे निउसओ राउलियं चरिं वाहावेइ । अन्नया भोयणवेलाए भत्ते वि आणिए वसभे मोएषकामे भणइ-करिसए एककं हलचंभं देह, ममावि घरी होउ त्ति, ता पच्छा भुंजह । तेसिं छहिं वि हलसएहिं बहुयं वाहियं, तेण तहिं बहुयमंतराइयं बद्धं । मरिऊण य सो संसारं भमिऊण अनेण सुकयविसेसेण वासुदेवस्स १ अपकृष्ट्या पाँउंसे घसीटके। ॥४५॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy