________________
(OXOXO
| माणारूढो तत्थ दामोयर - बलदेवरूवं विउविऊण लोयम्मि दंसेइ, विसेसओ वइरियाण पुरओ । भणियं च बलदेवेण - जहा तिय- चउक्क - चच्चराइसु अम्हरूवं करेह, अम्हे सग्ग-संहारकारिणो देवलोयाओ समागच्छामो, पुणो गच्छामो, नाणापगारेहिं की लामो बारवई अम्हेहिं निम्मिया, पुणो अम्देहिं चेव संहरिया समुद्दे पक्खित्ता, ता अम्हेत्थ कारणपुरिसा । तओ लोएण ससंभ्रमेण 'तह' त्ति पडिवन्नं, कयं च सवं समाइद्वं । तओ परंपरएण एसा पसिद्धी जाया । बलदेवो वि एवं काउं गओ देवलोयं । तओ चुओ बारसमअममतित्थयरकण्हजीवतित्थे सिज्झिहिइ । नयराइसु समिद्ध| कुलेसु न तहा दुक्करं भिक्खाजायणं जहा रने कट्ठतणहारयाइसु । अओ इमेण जहा अहियासिओ तहा अहियासियचो जायणापरीसहो ति || याच्ञाप्रवृत्तश्च कदाचिद् लाभान्तरायदोषान्न लभेत इति तत्परीषमाह
परेसु घासमेसेज्जा, भोयणे परिनिट्ठिए । लद्धे पिंडे अलद्धे वा, नाणुतप्पेज्ज संजए ॥ ३० ॥
व्याख्या – 'परेषु' गृहस्थेषु 'प्रासं' कवलम्, अनेन मधुकरवृत्तिमाह, 'एषयेत्' गवेषयेत् 'भोजने' ओदनादौ 'परिनिष्ठिते' सिद्धे मा भूत् प्रथमगमने तदर्थं पाकादिप्रवृत्तिः, ततश्च 'लब्धे' प्राप्ते स्वल्पेऽनिष्ठे वा इत्युपस्कारः, अलब्धे वा नाऽनुतप्येत संयतः, यथा - अहो ! ममाधन्यता यदहं न किञ्चिद् लभे इति सूत्रार्थः ॥ ३० ॥ किमालम्बनमालम्ब्य नाऽनुतप्येत इत्याह
अज्जेवाहं न लग्भामि, अवि लाभो सुए सिया। जो एवं पडिसंचिक्खे, अलाभो तं न तज्जए ॥ ३१ ॥ व्याख्या – 'अधैव' अस्मिन्नेवाऽहनि अहं 'न लभे' न प्राप्नोमि, 'अपिः' सम्भावने किं सम्भाव्यते, एतत् ? 'लाभः ' | प्राप्तिः “सुए" ' श्वः' आगामिनि दिने 'स्यात्' भवेद् उपलक्षणत्वादन्येद्युरन्यतरेद्युर्वा, मा वा भूत् य: 'एवम्' उक्तप्रकारेण "पडिसंचिक्खे” त्ति 'प्रतिसमीक्षते' अदीनमनाः सन् अलाभमाश्रित्याऽऽलोचयति, 'अलाभ:' अलाभपरीषहः तं 'न