________________
या
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
द्वितीयं परीषहाध्ययनम् ।
॥४४॥
मणुलग्गो गओ। तओ बलदेवं दट्टणं रह्यारसामिणा चिंतियं-अहो ! अम्हं पुण्णोदओ जं नरुत्थलीए वि कप्पपायवो पत्तो, अहो ! से रूवोवसमतेयाइसंपयाओ, ता कयत्थो पुन्नमणोरहो अहं जेण मे रिसी भिक्खानिमित्तमागओ, ता करे|मि एयस्स भिक्खादाणेण विगयकलुसमप्पाणं ति चिंतिऊण सिरम्मि कयकरंजलिउडो धरणियलनिहित्तजाणुजुयलं पणमिऊण भत्तपाणं गहेऊण समुट्ठिओ। मुणिणा वि 'दव-खेत्त-काल-भावपरिसुद्धं' ति नाऊण पडिग्गहियं । ततो तेण दाणफलेण देवलोयाउयमणुबद्धं रहगारेण । हरिणओ वि गरुयमुणिभत्तिनिग्गयबाहसमुप्पुन्नलोयणजुयलो वणछिंदए मुणिम्मि य पुणो पुणो पसन्नमंथरनिबद्धदिट्ठी चिंतिउमारद्धो-अहो ! धन्नो कयत्थो एस वणछिंदओ, सुलद्धमेयस्स माणुसत्तं जेण एस मुणिवरो पडिलाभिओ त्ति, अहं पुण मंदभागी कम्मदोसेण तिरियजाईए जाओ, असमत्थो एरिसं महातवस्सिं पडिलाभेलं, ता धिरत्थु मे जाईए !। एत्थंतरे महावायविहुओ अद्धच्छिन्नपायवो वणछिंद-बलदेव-हरिणाणमुवरि निवडिओ। विमुकपाणा य तिन्नि वि ते बंभलोयकप्पम्मि पउमुत्तरे विमाणे देवा समुप्पन्ना । बलदेवो वि वरिससयसामन्नाणुपालणेण विसिट्ठतररूवसंपयाभोयसमुदओ जाओ। तओ बलदेवो ओहिणा कण्हं नेहेण पलोइउमारद्धो-जाव तइयाए नरयपुढवीए समुप्पन्नो महादुक्खमणुहवंतो दिट्ठो । सिग्घं वेउवियसरीरं काऊण गओ कण्हसमीवं । तत्थ दिवमणिप्पभासमुज्जोयं काऊण दिट्ठो जणदणो, भणियं च बलेण-अइ भाउवच्छल! कण्ह ! किमियाणिं करेमि ते ? । कण्हेण भणियं-पुत्वकम्मदोससमुब्भवं दुक्खं अणुभवामो, न एत्थ कोइ पडियारं करेउं समत्थो । तओ बलेण दोहिं वि बाहाहिं समुप्पाडिओ कण्हो, समुद्धरिजमाणो य नवणीयमिवायवेण विलिज्जए। तओ कण्हेण भणियं-मुंच मुंच मम सुट्ठयरं दुक्खं समुप्पज्जइ, ता गच्छ तुमं भरहवासं, तत्थ गंतूण गया-खग्ग-चक्क-संखधारिणं पीयवासपरिहाणं गरुलद्धयं ममं अप्पाणं च हलमुसलधारिणं नीलंबरपरिहाणं तालचिंधं सवलोए उवदंसेसु । तओ बलेण 'तह' त्ति पडिवन्नं । आगंतूणं च दिववि
॥४४॥