________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृचिः । ॥३८९॥
षत्रिंशं जीवाजीवविभक्तिनामकमध्ययनम् ।
संसारिजीववक्तव्यता।
EXXXXXXXXXXXXX
सम्मइंसणरत्ता, अणियाणा सुक्कलेसमोगाढा। इय जेमरंतिजीवा, सुलहा तेसिंभवे बोही॥२५८॥ | मिच्छादसणरत्ता, सनियाणा कण्हलेसमोगाढा। इय जे मरंति जीवा,तेसिं पुण दुल्लहा बोही॥२५९॥
व्याख्या-"कंदप्प" त्ति उपलक्षणत्वात् कन्दर्पभावना, एवमाभियोग्यभावना, किल्बिषिकभावना, मोहभावना, आसुरत्वभावना च, एता भावना दुर्गतिहेतुतया दुर्गतयः, एतद्विधातृणां तद्विधसुरेष्वेवोत्पादात् , 'मरणे' मरणसमये कीदृश्यः सत्यः ? इत्याह-विराधिकाः सम्यग्दर्शनादीनामिति गम्यते । मरण इत्यभिधानं चेह पूर्वमेतत्सत्तायामप्युत्तरकालं शुभभावभावे सुगतेरपि सम्भवात् , शेषं सुगमम् ॥ इह चाऽऽद्येन सूत्रेण कन्दर्पभावनादीनां दुर्गतिरूपाऽनर्थस्य हेतुत्वमुक्तम् , अर्थाच्च तद्विपरीतभावनानां सुगतिस्वरूपार्थस्य, द्वितीयेन मिथ्यादर्शनरक्तत्वादीनां दुर्लभबोधिलक्षणाऽनर्थस्य, तृतीयेन सम्यग्दर्शनरक्तत्यादीनां सुलभबोध्यात्मकार्थस्य, चतुर्थेन तूक्तनीत्या मिथ्यादर्शनरक्तत्वादीनामेव विशेषज्ञापनमिति सूत्रचतुष्टयार्थः ॥ २५६-२५७-२५८-२५९ ॥ जिनपचनाराधनामूलमेव सकलं संलेखनादि श्रेयः, अंसस्सत्रैवा| ऽऽदरख्यापनार्थमन्वयव्यतिरेकाभ्यां तन्माहात्म्यमाहजिणवयणे अणुरत्ता, जिणवयणं जे करिति भावेण। अमला असंकिलिट्ठा,ते हुंति परित्तसंसारा॥ बालमरणाणि बहुसो, अकाममरणाणि चेव य बहणि। मरिहंति ते वराया,जिणवयणं जे नयाणंति॥ __ व्याख्या-पष्टम् । नवरम्-'अमला:' श्रद्धानादिमालिन्यहेतुमिथ्यात्वादिभावमलरहिताः, तथा 'असडिष्टाः' रागादिसड़ेशमुक्ताः ॥ 'बालमरणैः' उद्वन्धनादिनिबन्धनैः 'अकाममरणैश्च' अनिच्छामरणैः बहुभिः, सर्वत्र सुब्व्यत्ययः
परीत:-समस्तदेवादिभवाऽस्पताऽऽपादनेन समन्तात् परिमितः संसारो विद्यते येषां ते परीतसंसारिणः कतिपयभवाअवन्तरमुक्तिभाज इत्यर्थः।
॥३८९॥