SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- संखेवओ विसेसो, विसेससुत्ताउ नायवो ॥ ७॥ कप्पसमत्तीए तयं, जिणकप्पं वा उति गच्छं वा । पडिवजमाणगा ध्ययनसूत्रे X पुण, जिणस्सगासे पवज्जति ॥८॥ तित्थयरसमीवासेवगस्स पासे व णो य अन्नस्स । एएसिं जं चरण, परिहारविसुद्धिगं श्रीनेमिच- तं तु ॥ ९॥" "सुहुमं तह संपरायं च" त्ति 'तथा' इत्यानन्तर्ये, छन्दोभङ्गभयाञ्चैवमुपन्यस्तः, सूक्ष्मः-किट्टीकरणतः न्द्रीया सम्परायः-लोभाख्यः कषायो यस्मिन् तत् सूक्ष्मसम्परायम् । उक्तञ्च-"लोभाणु वेयंतो, जो खलु उवसामगो व खवगो सुखबोधा- वा । सो सुहुमसंपराओ, अहखाया ऊणओ किंचि ॥१॥" तथा 'अकषायं' क्षपितो पशमिवकषायाऽवस्थाभावि ख्या लघु 'यथाख्यातम्' अईकथितस्वरूपानतिक्रमवत् , छद्मस्थस्य जिनस्य वा यथैतत् पञ्चविधमपि चारित्रशब्दवाच्यं सथाऽन्वर्थत वृत्तिः । आह-'एतद्' सामायिकादि चयस्य-राशेः प्रस्तावात् कर्मणां रिक्तं-विरेकोऽभाव इत्यर्थः तत्करोतीति चयरिक्तकरं ॥३२३॥ चारित्रमिति नैरुक्तो विधिर्भवति आख्यातमहदादिभिरिति गम्यत इति सूत्रद्वयार्थः ॥ ३२-३३ ॥ सम्प्रति तपोरूपं चतुर्थकारणमाहतवो य दुविहो वुत्तो, बाहिरभितरो तहा । बाहिरो छविहो वुत्तो, एवमभितरो तवो ॥ ३४ ॥ व्याख्या-स्पष्टम् ॥ ३४ ॥ परः प्राह-आहेषां मुक्तिमार्गत्वे कस्य कतरो व्यापारः ? उच्यतेनाणेण जाणई भावे, सणेण य सद्दहे । चरित्तेण न गेण्हाइ, तवेणं परिसुज्झई ॥ ३५ ॥ अष्टाविंशं मोक्षमार्गीयाख्यमध्ययनम् । मोक्षमार्गगतिखरूपम् । ३२३॥ सोपतो विशेषो, विशेषसूत्रात् ज्ञातव्यः॥७॥ कल्पसमाप्तौ तकं, जिनकल्पं वा उपेयन्ति गच्छं वा । प्रति पद्यमानकाः पुनर्जिनसकाशे प्रपद्यन्ते ॥ ८॥ तीर्थकरसमीपासेवकस्य पावे वा नैवान्यस्य । एतेषां यच्चरणं, परिहारविशुद्धिकं तत्तु ॥ ९॥" "लोभाणु वेदयन् यः खलूपशामको वा क्षपको वा । स सूक्ष्मसम्परायो यथाख्यातादूनकः किश्चित् ॥३॥"
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy