________________
सप्तदशधा मरणविधिविभागः।
"निञ्चल निप्पडिकम्मो, निक्खिवए जं जहिं जहा अंगं । एयं पाओवगम, नीहारिं वा अनीहारिं ॥ १॥ पाओवगमं भणियं, सम विसमो पायवो वजह पडिओ। नवरं परप्पओगा, कंपेज जहा फलतरु च ॥२॥" यद्यपि त्रितयमप्येतत्| "धीरेण वि मरियवं, काउरिसेण वि अवस्स मरियवं । तम्हा अवस्समरणे, वरं खु धीरत्तणे मरिउं ॥ १॥ संसाररंगमझे, धीबलसन्नद्धबद्धकच्छाओ । हंतूण मोहमलं, हरामि आराहणपडागं ॥२॥” इति शुभाऽऽशयवानेव प्रतिपद्यते, फलमपि च वैमानिकता-मुक्तिलक्षणं समानम् , तथा चोक्तम्-“ऐयं पच्चक्खाणं, अणुपालेऊण सुविहिओ सम्मं । वेमाणिओ व देवो, हविज अहवा वि सिज्झेजा ॥१॥" तथापि विशिष्ट-विशिष्टतर-विशिष्टतमधृतिमतामेव च तत्प्राप्तिरिति कनिष्ठत्वादिस्तद्विशेष उच्यते। तथा हि-भक्तपरिज्ञामरणमार्यिकादीनामप्यस्ति । यत उक्तम्-'संवा वि य अन्जाओ, सवे वि य पढमसंघयणवजा । सवे वि देसविरआ, पञ्चक्खाणेण उ मरंति ॥१॥" अत्र हि प्रत्याख्यानं भक्तपरिवोक्ता । इंगिनीमरणं तु विशिष्टतरधृतिमतामेव सम्भवतीत्यार्यिकानिषेधत एवाऽवसीयते । पादपोपगमनं तु नाम्नैव विशिष्टतमधृतिमतामेव, ततश्च वज्रऋषभनाराचसंहननिनामेवैतत् । उक्तं हि-"पेढमम्मि य संघयणे, वटुंते सेलकुड्सामाणे। तेसि पि य वोच्छेओ, चोद्दसपुवीण वोच्छेए ॥१॥" १५-१६-१७ । इत्युक्तो मरणविधिविभागः।
१ "निश्चलो निष्पतिकर्मा निक्षिपति यचत्र यथाऽनम् । एतत्पादपोपगमनं निहारं वाऽनिहारम् ॥ १॥ पादपोपगमनं भणितं, समो विषमो वा पादप इव यथा पतितः । नवरं परप्रयोगात्, कम्पेत यथा फलतरुवत् ॥२॥" २“धीरेणापि मर्त्तव्यं, कापुरुषेणाप्यवश्यं मर्त्तव्यम् । तस्मादवश्यमरणे, वरमेव धीरत्वेन मर्तुम् ॥ १॥ संसाररब्रामध्ये प्रतिवलसन्नद्धबद्धकक्षः । हत्वा मोहमछ, हराम्याराधनापताकाम् ॥ २॥" "एतस्प्रत्याख्यानमनुपाल्य सुविहितः सम्यक् । वैमानिको वा देवो. भवेदथवाऽपि सिध्येत् ॥ १॥" "सवों | अपि चाऽऽर्याः, सर्वेऽपि च प्रथमसंहननवाः । सर्वेऽपि देशविरताः, प्रत्याख्यानेनैव नियन्ते ॥१॥" ५ "प्रथमे च संहनने, वर्तमाने शैलकुख्यसमाने । तथापि च व्युच्छेदश्चतुर्दशपूर्विणां व्युच्छेदे ॥१॥"