________________
त्राणं येनासौ अपनीयते, पुनश्च यौवनमानीयते, न तच्छरणमस्ति । यदुक्तम्-'जया य रूवलावण्णं, सोहग्गं च विणासए । जरा विडंबए देहं, तया को सरणं भवे ? ॥ ३ ॥ रसायणं निसेवंति, मंसं मज्जरसं तहा । मुंजंति सरसाहारं, जरा तहवि न नस्सए ॥ ४ ॥” ततो यावदसौ नासादयति तावद्धम्र्मे मा प्रमादीः। उक्तं च-तद्यावदिन्द्रियबलं, जरया रोगैर्न बाध्यते प्रसभं । तावच्छरीरमूछो, त्यक्त्वा धर्मे कुरुष्व मतिं ॥ ५॥ जरोपनीतस्य च त्राणं नास्तीत्यत्राऽट्टनो दृष्टान्तः । तत्र च सम्प्रदाय:
उजेणी णयरी। जियसत्तू राया । तस्स अट्टणो मल्लो सवरज्जेसु अजेओ। इओ य समुद्दतडे सोपारयं नाम नयरं । तत्थ सीहगिरी राया। सो य मल्लाणं जो जिणइ तस्स बहुं दवं देइ । सो अट्टणो तत्थ गंतूण वरिसे वरिसे पडागं हरइ। राया चिंतेइ-एस अन्नाओ रज्जाओ आगंतूण पडागं हरइ, एसा ममं ओहावण त्ति पडिमल्लं मग्गइ । तेण मच्छिओ एगो दिट्ठो वसं पिबंतो, बलं च से विन्नासियं, 'जोगो' त्ति नाऊण पोसिओ, महाजुद्धं च सिक्खाविओ। पुणरवि अदृणो | आगओ, सो य किर 'मल्लजुद्धं' होहि त्ति अणागए चेव सगाओ नयराओ अप्पणो पत्थयणस्स बइल्लं भरिऊण अबाबाहेणं एइ, संपत्तो सोपारयं । जुद्धे पराजिओ मच्छियमल्लेणं । गओ सयं आवासं चिंतेइ-एयस्स बलवुड्डी तरुणस्स, मम हाणी, अन्नं मल्लं मग्गइ, सुणेइ य-सुरहाए अस्थि त्ति । एवं तेणं भरुकच्छहरणीगामे दूरुल्लकूवियाए करिसो दिहो। एगेणं हत्थेणं हलं वाहेति, एक्केणं फलहीओ उप्पाडेइ । तं च दट्टण ठिओ 'पेच्छामि ताव आहारं' ति । आवल्ला मुक्का । भज्जा य से भत्तं गहाय आगया । पत्थिया। कूरस्स उब्भिजिय घडओ पेच्छइ । जिमिओ सन्नाभूमिंगओ । तत्थ परिक्खइ सवं
१ "यदा च रूपलावण्यं, सौभाग्यच विनाशयति । जरा विडम्बयति देह, तदा कः शरणं भवेत् ? ॥३॥ रसायनं निषेवन्ते, | मांसं मद्यरसं तथा । भुजन्ति सरसाहारं, जरा तथापि न नश्यति ॥ ४॥" २ कर्पासान् । ३ बलीवहीं ।
उ०अ०१४