________________
N
XOXOXOK
श्रीउत्तरासंवट्टियं । वेयालियम्मि वसहिं तस्स घरे मग्गइ । दिना । इओ य संकहाईहिं संपुच्छइ-का जीविगा? । तेण कहिए
चतुथ ध्ययनसूत्रे भणइ-अहं अट्टणो तुम ईसरं करेमि त्ति । तीसे महिलाए कप्पासमोल्लं दिन्नं । सा य उवला सबलिद्दा उजेणिं गया।
असंस्कृताश्रीनैमिचतेण वि वमणविरेयणाणि कयाणि। पोसिओ। निजुद्धं सिक्खाविओ। पुणरवि महिमाकाले तेणेव विहिणा आगओ।
ख्यमध्ययन्द्रीयवृत्तिः |पढमदिवसे फलहियमल्लो मच्छियमल्लो य जुद्धे एक्को अजिओ एक्को अपराजिओ। राया वि 'बीयदिवसे होहिई' त्ति
नम् । अइगओ। इमे वि सए सए आलए गया । अट्टणेण फलहियमल्लो भणिओ-कहेहि पुत्ता! ते दुक्खावियं । तेण कहियं । ॥७९॥
TIतेण य महिओ, सेएणं पुणन्नवीकओ। मच्चियस्स वि रन्ना सम्महगा विसजिया। भणड-अहं तस्स पिउणो वि नाजरापनातबीहेमि, सो को वराओ? | बीय दिवसे समजुद्धा । तइयदिवसे अप्पप्पहारो नीसहो वैइसाहठाण ठिओ मच्छिओं।
स्य त्राणं अट्टणेण भणिओ-फलहि त्ति । तेण फलहग्गहेण कडिओ, सीसे कुंडिगागाहेण । तओ रन्ना सक्कारिओ, गओ उजेणिं।
नास्ति अत्र अट्टणो तत्थ य विमुक्कजुज्झवावारो अच्छइ । सो य 'महल्लो' त्ति काउं परिभूयए सयणवग्गेणं । जहा-एस संपयं न
अट्टणमल्लकस्स वि कजस्स खमो त्ति । पच्छा सो माणेण तेसिं अणापुच्छाए कोसंबि नगरिं गओ । तत्थ वरिसमेचं उँवरेगं गओ
दृष्टान्तः। रसायणं उवजीवेति । सो बलिहो जाओ । जुद्धमहे पयत्ते रायमल्लो निरंगणो नाम तं निहणइ । पच्छा राया || मन्नुइओ-मम मल्लो आगंतुएण विणिहओ त्ति न पसंसइ । रायाणे अपसंसंते सबो रंगो तुहिको अच्छइ । इओ य अट्टणेण राइणो जाणणनिमित्तं भन्नइ-साहह वण! सउणाणं, साहह भो सउणगा! सउणगाणं । निहओ निरंगणो अट्टणेण निक्खित्तसत्थेणं ॥ १॥ एवं भणियमेत्तेण राइणा 'एस अट्टणो' त्ति काउं तुडेण पूइओ, दवं च से ॥ ७९ ॥ पजत्तं आमरणंतियं दिन्नं । सयणवग्गो य से तं सोउं तस्स सयासमुवगओ। पायपडणमाईहिं पत्तियाविउं दवलोहेण
१ अशक्तः। २ योद्धा का स्थानविशेष । ३ निर्व्यापारताम् ।