SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ RTOTA | द्वितीय परीषहाध्ययनम् । श्रीउत्तरा- गुरुकुलवास इति गम्यते, अनेन गुरुकुलवास एव सर्वथा वस्तव्यमित्याह । उक्तञ्च-नाणस्स होइ भागी, थिरयरओ ध्ययनसूत्रे सणे चरित्ते य । धन्ना आवकहाए, गुरुकुलवासं न मुंचंति ॥ २॥" यदुक्तं 'भगवताऽऽख्यातं द्वाविंशतिः परीषहाः श्रीनमिच- सन्ति' इति तत्र किं भगवताऽन्यतः पुरुषविशेषात् स्वतो वा अवगताः ? इत्याह -श्रमणेन' तपस्विना 'भगवता' महान्द्रीयवृत्तिः वीरेण वर्द्धमानस्वामिना 'काश्यपेन' काश्यपगोत्रेण “पवेइय” त्ति सूत्रत्वात् प्रकर्वेणोत्पन्नकेवलज्ञानतया स्वयं साक्षात्कारित्व लक्षणेन ज्ञाताः । ते च कीदृशाः ? इत्याह-यान् परीषहान् 'भिक्षुः साधुः 'श्रुत्वा' आकर्ण्य गुर्वन्तिक इति गम्यते, ॥१६॥ |'ज्ञात्वा यथावदवबुध्य 'जित्वा' पुनः पुनरभ्यासेन परिचितान् विधाय 'अभिभूय सर्वथा तत्सामर्थ्यमुपहत्य 'भिक्षाचर्यायां भिक्षाटने 'परिव्रजन्' समन्ताद् विचरन् 'स्पृष्टः' आश्लिष्टः प्रक्रमात् परीषहेरेव, 'नो' नैव 'विनिहन्येत' संयम शरीरोपघातेन विनाशं प्राप्नुयात्, उदीयन्ते हि भिक्षाटने प्रायः परीषहा इति तद्ब्रहणम् । उक्तश्च-"भिक्खायरियाए Xबावीसं परीसहा उदीरिजंति" इति । उक्त उद्देशः, पृच्छामाह कयरे ते खलु बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया। जे भिक्खू सोचा णच्चा जिच्चा अभिभूय भिक्खायरियाए परिवयंतो पुट्ठो णो विहण्णेजा?॥ व्याख्या-'कतरे' किंनामानः 'ते' अनन्तरसूत्रोद्दिष्टाः, 'खलु' वाक्यालङ्कारे, शेषं प्राग्वदिति । निर्देशमाहइमे खलु ते बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेड्या। जे भिक्खू सोचा णचा जिचा अभिभूय भिक्खायरियाए परिवयंतो पुट्ठो णो विहण्णेजा ॥ , "ज्ञानस्य भवति भागी, स्थिरतरको दर्शने चारित्रे च । धन्या यावत्कथं, गुरुकुलवासं न मुञ्चन्ति ॥२॥" ॥१६॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy