________________
श्रीउत्तरा- क्रियया अभिनिवर्त्तयति, शक्तावशक्तावपि क्रूरतया तन्दुलमत्स्यवद् मनसा कृत्वा च तानि प्रक्रमाद् अकाम एव म्रियतेal पश्चम ध्ययनसूत्रे 1%इति सूत्रार्थः ॥ ४ ॥ इदमेव ग्रहणवाक्यं प्रपञ्चयितुमाह
अकाममश्रीनैमिच- जे गिद्धे कामभोगेसु, एगे कूडाय गच्छइ। ण मे दिट्टे परे लोए, चक्खुदिहा इमा रई ॥५॥ रणीयाख्यन्द्रीया सु- व्याख्या-'यः' इति अनिर्दिष्टस्वरूपः गृद्धः 'कामभोगेषु' कामौ च-शब्दरूपाख्यौ भोगाश्च-स्पर्शरसगन्धाख्यास्तेपु, मध्ययनम्। खबोधा- | 'एकः' कश्चिदिति क्रूरकर्मा सः 'कूटाय गच्छति' कूट-द्रव्यतो मृगादिबन्धनं भावतो मिथ्याभाषणादि तस्मै गच्छतिख्या लघु- अनेकार्थत्वात् प्रवर्त्तते । स हि मांसादिलोलुपतया मृगादिबन्धनान्यारभते, मिथ्याभाषणादीनि वा सेवते, प्रेरितश्च
अकाममरवृत्तिः । कैश्चिद् वदति-'न मे' इति न मया 'दृष्टः' अवलोकितः ‘परलोकः' भूतभाविजन्मात्मकः । कदाचिद्विषयरतिरप्येवंविधैव
जाणस्वरूपम्। स्याद् अत आह–(पंथ ४०००) 'चक्षुर्दृष्टा' चक्षुषा दृष्टा 'इयम्' एषा 'रतिः' कामासेवनजनिता चित्तप्रहत्तिः । ॥१०२॥
तस्यायमाशयः-कथं दृष्टपरित्यागतोऽदृष्टपरिकल्पनयाऽऽत्मानं विप्रलम्भेयम् ? इति सूत्रार्थः ॥ ५॥
पुनस्तदाशयमेव व्यञ्जयितुमाहहत्थागया इमे कामा, कालिया जे अणागया।कोजाणइ परे लोए?. अत्थि वा नत्थि वा पुणो॥६॥
व्याख्या-हस्तागताः' हस्तप्राप्ताः स्वाधीनतया 'इमे' प्रत्यक्षोपलभ्यमानाः 'कामाः' शब्दादयः। 'कालिकाः' अनिश्चितकालान्तरप्राप्तयः 'ये' 'अनागताः' भाविजन्मसम्बन्धिनः । कथं पुनरमी अनिश्चितप्राप्तयः' इत्याह-पुनःशब्दस्य व्यवहितसम्बन्धात् कः पुनर्जानाति ? नैव कश्चिद् , यथा-परलोकोऽस्ति नास्ति वा? । अयं चास्याऽऽशयः-सन्दिग्धे ॥१०२॥ हि परलोके क इव हस्तगतान् कामान् अपहाय कालिककामार्थं यतेतेति सूत्रार्थः ॥ ६॥ अन्यस्तु कथश्चिदुत्पादितपरलोकप्रत्ययोऽपि कामान् परिहर्तुमशक्नुवन्निदमाह