SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ पञ्चमं अकाममरणीयाख्यमध्ययनम्। अकाममरणस्वरूपम् । श्रीउत्तरा-16 व्याख्या-"तओ" त्ति तकः 'ततो वा' दण्डारम्भणाद्युपार्जितमलतः स्पृष्टः, केन ? 'आतङ्केन' आशुघातिना ध्ययनसूत्रे शूलविसूचिकादिरोगेण, 'ग्लानः' मन्दः 'परितप्यते' बहिरन्तश्च खिद्यते । 'प्रभीतः' इति प्रकर्षेण त्रस्तः, कुतः ? श्रीनैमिच- | "परलोयस्स" त्ति परलोकात् सुब्व्यत्ययेन पञ्चम्यर्थे पष्ठी । किमिति ? क्रियत इति कर्म-क्रिया तदनुप्रेक्षत इत्येवंशीलः न्द्रीया | कानुप्रेक्षी, यत इति गम्यते । कस्य ? आत्मनः, स हिंसाऽलीकभाषणादिकामात्मचेष्टां चिन्तयन् 'न किश्चित् मया सुखबोधा- शुभमाचरितं किन्तु सदैवाजरामरवत् चेष्टितम्' इति चिन्तयन् चेतसि आतङ्कगतः खिद्यते । भवति हि विषयाकुलितचेतख्या लघु-IX सोऽपि प्रायः प्राणोपरमसमयेऽनुतापः। तथा चाहुः—'कीरति जाई जोव-णमएण अवियारिऊण कज्जाइं । वयपरिणामे वृत्तिः । सरियाई ताई हियए खुडुकंति ॥ १॥" ११॥ अमुमेवार्थ व्यक्तीक माह सुया मे णरए ठाणा, असीलाणंच जा गई। बालाणं कूरकम्माणं, पगाढा जत्थ वेयणा ॥१२॥ ॥१०४॥ व्याख्या-'श्रुतानि' आकर्णितानि 'मे' मया नरके 'स्थानानि' कुम्भीवैतरण्यसिपत्रवनादीनि । तत्किमियताऽपि परितप्यते ? इत्याह-'अशीलानाम्' असदाचाराणां या 'गतिः' नरकादिका सा च श्रुता, कीदृशानाम् ? 'बालानाम्' अज्ञानां 'क्रूरकर्मणां' हिंस्र-मृषाभाषकादीनां 'प्रगाढाः' प्रकर्षवत्यः 'यत्र' यस्यां गतौ 'वेदनाः' शीतोष्णशास्मल्याश्लेषणादयः । तदयमस्याशयः-ममैवंविधानुष्ठानस्य एवंविधैव गतिरिति सूत्रार्थः ॥ १२ ॥ सत्थोववाइयं ठाणं, जहा मे तमणुस्सुयं । आहाकम्मेहि गच्छंतो, सो पच्छा परितप्पइ ॥१३॥ व्याख्या-'तत्रे ति नरकेषु उपपाते भवं औपपातिकं 'स्थानं' स्थितिः 'यथा' येन प्रकारेण भवतीति शेषः, 'मे' मया 'लत्' इत्यनन्तरोक्तपरामर्श 'अनुश्नुतम्' अवधारितं गुरुभिरुच्यमानमिति शेषः । औपपातिकमिति च अवतोऽस्याऽ "क्रियन्ते यानि यौवन-मदेनाविचार्य कार्याणि । वयःपरिणामे स्मृतानि, तानि हृदये खटस्कुर्वन्ति ॥१॥" ॥१०४॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy