________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृतिः ।
॥ २८५ ॥
xoxoxoxoxoxox
xaxa
अथ त्रयोविंशं केशिगौतमीयाख्य मध्ययनम् ॥
व्याख्यातं द्वाविंशमध्ययनम् । अधुना केशिगौतमीयं त्रयोविंशमारभ्यते, अस्य चायमभिसम्बन्धः -- ' इहाऽनन्तराध्ययने कथञ्चिदुत्पन्नविश्रोतसिकेनाऽपि रथनेमिवद् धृतिश्चरणे विधेया इत्यभिहितम्, इह त्वपरेषामपि चित्तविप्लुतिमुपलभ्य केशिगौतमवत् तदपनयनाय यतितव्यम्' इत्यनेन सम्बन्धेनायातस्यास्याऽध्ययनस्याऽऽदिसूत्रम् - जिणे पासेति णामेणं, अरहा लोगपूइए । संबुद्धप्पा य सङ्घण्णू, धम्मतित्थयरे जिणे ॥ १ ॥ व्याख्या – 'जिनः' परीषहोपसर्गजेता 'पार्श्वः' इति नाम्ना अभूदिति शेषः, अर्हन् लोकपूजितः, सम्बुद्ध:-तत्वावगमवान् आत्मा यस्य स तथा, 'चः' समुच्चये, स च छद्मस्थोऽपि स्यात्, अत आह— सर्वज्ञः, तथा धर्म एव भवाम्भोधितरणहेतुत्वेन तीर्थं तत्करणशीलो धर्मतीर्थकरः 'जिनः ' जितसकलकर्मा मुक्त्यवस्थापेक्षमेतदिति सूत्रार्थः ॥ १ ॥ अत्र च कतिथोऽयं तीर्थकरः, कस्मिन् वा भवे बद्धमनेन भगवता तीर्थकरनामकर्मेति सकौतुकश्रोतृवैराग्योत्पादनार्थमस्य चरितं समासतो लिख्यते—
इहेव जंबुद्दीवे दीवे भारहे वासे पोयणपुरे अरविंदो नाम राया । तस्स सावतो विस्सभूई नाम पुरोहितो, तस्साणुद्धरी नाम भारिया, तीए दो पुत्ता कमठो मरुभूई य । तेसिं कमेण भज्जातो वरुणा वसुंधरा य । तेसु य कमठ-मरुभूईसु समत्थीहूएस विस्सभूई सुधम्मुज्जओ कालं काऊण देवलोगं गतो । अणुद्धरी वि पइविरहातो वयविसेससोसियसरीरा मया । कमठो वि कयपिउमाउपेयकिश्च पुरोहितो जातो । मरुभूई वि पाएण बंभयारी धम्मकिबुजतो संपन्नो, तस्स य वसुंधरं भज्जं मणोहरजोवणुब्भेयं दहूण कमठस्स चलियं चित्तं, पयट्टो तीए सह सवियार
XXXXXXX CXCXX CXCXX
त्रयोविंशं
केशि
गौतमी
याख्यम
ध्ययनम् ।
पार्श्वनाथचरित्रम् ।
॥ २८५ ॥