SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ भीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । द्वात्रिंश प्रमादस्थानाख्यमध्ययनम् ! प्रमादस्य स्थानानि । ॥३५५॥ जे इंदियाणं विसया मणुन्ना, न तेसु भावं निसिरे कयाई। न याऽमणुन्नेसु मणं पि कुजा, समाहिकामे समणे तवस्सी ॥२१॥ व्याख्या-ये इन्द्रियाणां विषया मनोज्ञा न तेषु 'भावम्' अभिप्रायम् अपेर्गम्यमानत्वाद् भावमपि प्रस्तावादिन्द्रि| याणि प्रवर्त्तयितुं किं पुनस्तत्प्रवर्तनमित्यपिशब्दार्थः 'निसृजेत्' कुर्यात् कदाचित् , न चामनोज्ञेषु मनोऽपि, अत्रापि इन्द्रियाणि प्रवर्त्तयितुमपि प्राग्वत् कुर्यात् समाधिकामः श्रमणः तपस्वी इति सूत्रार्थः ॥ २१ ॥ इत्यं रागद्वेषोद्धरणैषिणो विषयेभ्यो निवर्त्तनमिन्द्रियाणामुपदिष्टम् । अधुना तेषु तत्प्रवर्त्तने रागद्वेषाऽनुद्धरणे च यो दोषस्तं प्रत्येकमिन्द्रियाणि तत्प्रसङ्गतो मनधाश्रित्य दर्शयितुमाह चक्खुस्स एवं गहणं वयंति, तं रागहेडं तु मणुन्नमाहु। तं दोसहेउं अमणुन्नमाहु, समो य जो तेसु स वीयरागो ॥२२॥ रूवस्स चक्खं गहणं वयंति, चक्खुस्स रूवं गहणं वयंति। रागस्स हेउं समणुनमाहु, दोसस्स हेउं अमणुन्नमाहु ॥ २३ ॥ रूवेसु जो गिद्धिमुवेइ तिवं, अकालियं पावइ सो विणासं। रागाउरे से जह वा पयंगे, आलोयलोले समुषेइ मधु ॥२४॥ जे यावि दोसं समुवेइ तिबं, तंसि क्खणे से उ उबेइ दुक्खं । दुईतदोसेण सएण जंतू, न किंचि एवं अवरज्झई से ॥२५॥ ॥३५५॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy