________________
श्रीउत्तराध्ययनसूत्रे श्रीनमिचन्द्रीयवृत्तिः ॥८८॥
पडिया पल्लंकउवरिम्मि ॥ १४५ ॥णाऊण चुन्नियं तं, पहिहहियया य भासई पावा । मह भाउयं वहतो, किं जाणसि चतुर्थ | अत्तणो हियए ? ॥ १४६॥ सुणिऊण इमं वयणं, कुमरो वि पहाविओ तयाहुत्तं । गहिउं केसकलावे, भणिया सा एरिसं| असंस्कृतावयण ॥ १४७ ॥ हा पावे! को सक्कइ, मं मारेउं सुबुद्धिविहवेणं । जो जग्गइ परछडिं, सो नियछट्ठीए किं सुयइ ? ख्यमध्यय॥ १४८ ॥ गहिऊण य तं बालं, वसुमइभवणाओ निग्गओ कुमरो। रत्तो वि अइविरत्तो, तीए अइकूरचरिएहिं
नम् । ॥ १४९ ।। गंतुं रायसमीवे, रयणिपउत्ती य साहिया तेण । चोरो खग्गेण हओ, तस्सेसा आणिया भगिणी ।। १५० ।। तं चिय पायालहरं, बीयदिणे दंसियं णरवरस्स । रित्थं तं णरवइणा, समप्पियं नयरलोयस्स ॥ १५१ ॥ तुटेणं नर- द्रव्यसुप्तेषु X वइणा, दिन्ना कुमरस्स निययधूय त्ति । नामेण कमलसेणा, कमला इव सयलजणदइया ॥ १५२ ॥ वरगामाणX प्रतिबुद्धि
सहस्सं, सयं गइंदाण विउलभंडारं । पाइकाण य लक्खं, तुरयाणं दससहस्साइं ॥ १५३ ॥ एवं सो लद्धजसो, जण- जीविमणणयणाण पुन्निमायंदो । अलियं मुणेइ सवं, रहिओ चिरदिट्ठबालाए ॥ १५४ ॥ जओ-ता लज्जा ता माणो, ताव
अगडदत्त|य परलोयचिंतणे बुद्धी । जा न विवेयजियहरा, मयणस्स सरा पहुप्पंति ॥ १५५॥ एवं मयणायत्तो, सो चिट्ठइ दृष्टान्त:। जाव निययभवणम्मि । ता एगा वरविलया, समागया कुमरपासम्मि ॥ १५६ ॥ दिन्नासणोवविट्ठा, भणिया कुमरेण केण कजेण । तं आगया सि सुंदरि ! ?, साहसु निययं अभिप्पायं ॥ १५७ ॥ भणियं तीए णिसुणसु, अवहियहियओ कुमार! होऊणं । अयं तुम्ह समीवे, पट्ठविया मयणमंजरिए ॥ १५८ ॥ एवं तुह संदिटुं, सुंदर! गुरुविरहजलणतवियाए। जा गच्छइ न य जीयं, ता सिंचसु संगमजलेणं ॥ १५९ ॥ अन्नं च णिसुणिऊणं, गयखेडु तक्क- lal॥८८॥ रस्स वहणं च । दुहित्थीपरिहरणं, णरवइपमुहेण य जणेणं ॥१६०॥ साहुक्कारं तुझं, कीरंतं अहियविम्हियमणा स । जीयं पि हु तुह दंसण-समुस्सुया धरइ किच्छेणं ॥ १६१ ॥ सुणिऊण तीइ वयणं, दाउं हत्थट्ठियं च तंबोलं । भणिया
XOX