________________
णिऊण सुंदर!, गेण्हसु सचं पि दविणजायं ति। चिट्ठसु तत्थ सुहेणं, अहवा वसिमम्मि गच्छेसु ॥ १३१॥ एवं जपतो सो, कुमरेणासासिओ खणं एकं । गहिऊण तस्स खग्गं, पत्तो ता पेयभूमीए ॥ १३२ ॥ गंतूण कओ सद्दो, वडस्स मूलम्मि तीए जुवईए। आगंतूण तीए वि, घरस्स उग्घाडियं दारं ।। १३३ ॥ निज्झाइऊण सुइरं, रूवं बालाए विम्हिओ सहसा । चिंतइ नियहियएणं, एसा मयणस्स सवस्सं ॥ १३४ ॥ पुट्ठो य तीए सुंदर !, कत्तो कजेण केण वाऽऽयाओ ? । कहिया तेण पउत्ती, तं सोउं दूमिया हियए ॥ १३५ ॥ भणिऊण महुरवयणं, नीओ पायालमंदिरे कुमरो। गुरुगउरवेण तीए, दिन्नं पवरासणं तत्थ ॥ १३६ ॥ सप्पणयं चिय भणिओ, अहयं एयं च विउलधणनिवहं । तुम्हाऽऽयत्तं सबं, सुंदर ! विलसेसु सच्छंदं ॥ १३७ ॥ पयडेउं वासहरं, भणिओ वीसमसु एत्थ सयणिजे । अयं | पुण गंतूणं, आणेमि विलेवणं तुज्झ ॥ १३८ । एवं भणिऊणं सा, वासहराओ विणिग्गया सहसा । कुमरो वि नीइ
सत्थं, चिंतइ अह अप्पणो हियए ।। १३९ ॥ माया अलियं लोहो, मूढत्तं साहसं असोयत्तं । निस्संसया तह चिय, महिलाण सहावया दोसा ॥ १४०॥ अन्नं च-णं य घेप्पइ सुसिणेहिं, न विजई ण य गुणेहिं । न य लज्जइ न य माणिण, न य चाडुयसएहिं ॥ १४१॥ य खरकोमलवयणि, न विहवि न जोधणेण । दुग्गिझं मणु महिलहं, चिंतहि आयरेण ॥ १४२ ॥ अओ-जो जाइ जुवइवग्गे, सब्भावं मयणमोहिओ पुरिसो। दुत्तरदुक्ख| समुद्दे, णिवडइ सो नत्थि संदेहो ॥ १४३ ॥ एवं च भाविऊणं, सयणतलं वजिऊण सो कुमरो । लुक्को अन्नपएसे, ठविऊणं तत्थ पडिरूवं ॥ १४४ ॥ सयणिजस्स य उवरिं, जंतपओगेण जा सिला ठविया । सा झत्ति तीए. मुक्का,
न च गृह्यते सुस्नेहैः, न विद्यया न च गुणैः । न च लजया न च मानेन, न च चाटुकशतैः॥ २ न च खरकोमलवचनैर्न विभवेन न यौवनेन । दुर्गाचं मनो महिलाना, चिन्तय आदरेण ॥