________________
श्रीउत्तरा- संति एगेहि भिक्खूहि, गारत्था संजमुत्तरा। गारत्थेहि य सोहिं, साहवो संजमुत्तरा ॥२०॥ पञ्चम ध्ययनसूत्रे व्याख्या-'सन्ति' विद्यन्ते 'एकेभ्यः' कुप्रवचनेभ्यः भिक्षुभ्यः “गारत्थ" त्ति सूत्रत्वाद् अगारस्थाः संयमेन-देश- अकाममरश्रीनमिच- विरत्यात्मकेन 'उत्तराः' प्रधानाः संयमोत्तराः । कुप्रवचनभिक्षवो हि जीवास्तिक्यादपि बहिष्कृताः सर्वथा अचारित्रिण-al णीयाख्य
न्द्रीया | वेति कथं न सम्यग्दृशो देशचारित्रिणो गृहिणः तेभ्यः संयमोत्तराः सन्तु ? । एवं सति अगारस्थेष्वेव तदस्तु इत्यतया मध्ययनम्। सुखबोधा- आह-'अगारस्थेभ्यश्च सर्वेभ्यः' इति अनुमतिवर्जसर्वोत्तमदेशविरतिप्राप्तेभ्योऽपि साधवः संयमोत्तराः परिपूर्णसंयमत्वात् ख्या लघु- तेषाम् । अत्र वृद्धसम्प्रदायः
सकाममरवृत्तिः ।
XI एगो सावगो साहु पुच्छइ-सावगाणं साहूणं किमंतरं ? । साहुणा भन्नइ-सरिसव-मंदरंतरं । तओ सो आउली- णस्वरूपम्। पाहूओ पुणो पुच्छइ-कुलिंगि-सावगाणं किमंतरं ? । तेण भन्नइ-तमेव सरिसव-मंदरं ति । तओ समासासिओ । जओ|
अभणियं--"देसिकदेसविरया, समणाणं सावगा सुविहियाणं । जेसिं परपासंडा, सइमं पि कलं न अग्धंति ॥१॥" तदनेन
तेषां चारित्राभावदर्शनेन पण्डितमरणाभाव एव समर्थित इति सूत्रार्थः ॥ २० ॥ ननु कुप्रवचनभिक्षवोऽपि विचित्रलिङ्गधारिण एवेति कथं तेभ्योऽगारस्थाः संयमोत्तराः ? अत आह
चीराऽजिणं निगिणिणं, जडी संघाडि मुंडिणं । एयाणि वि न तायंति, दुस्सीलं परियागयं ॥२१॥ व्याख्या-चीराणि च-चीवराणि अजिनं च-मृगादिचर्म चीराजिनम् , “निगिणिणं" ति सूत्रत्वात् नान्यं “जडि" त्ति भावप्रधानत्वाद् निर्देशस्य जटित्वम्, 'सङ्घाटी' वनसंहतिजनिता, "मुंडिणं" ति यत्र शिखाऽपि खसमयतः छिद्यते तत् प्राग्वत्
॥१०६॥ मुण्डित्वम् । 'एतान्यपीति निजनिजप्रक्रियाविरचितव्रतिवेषरूपाणि लिङ्गान्यपि, किं पुनर्गाहस्थ्यम् इत्यपिशब्दार्थः, किम् ?
. "देवौकदेशविरताः, श्रमणानां श्रावकाः सुविहितानाम् । येषां परपाषण्डाः, शततमामपि कलां नार्घन्ति ॥१॥"