SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ XXXXXXXXXXXXX उदाहरणम्-महुराए जियसत्तुणा रन्ना काला नाम वेसा 'पडिरूव' ति काउं ओरोहे छूढा । तीसे पुत्तो! 'कालवेसिउ' त्ति कुमारो । सो तहारूवाणं थेराणं अंतिए धम्मं सोऊण पवइओ, एगल्लविहारपडिमं पडिवन्नो गओ मुग्गसेलपुरं । तहिं तस्स भगिणी हयसत्तुस्स रन्नो महिला। तस्स साहुस्स अरिसियाओ । तओ तीए भिक्खाए सह ओसहं दिन्नं । सो य 'अहिगरणं' ति भत्तं पञ्चक्खाइ। तेण य कुमारत्ते सियालाणं सई सोऊण पुच्छिया ओलग्गया-केसिं एस सद्दो सुब्बति । ते भगति–एए सियाला अडविवासिणो । तेण भन्नइ-एए ममं बंधेऊण | आणेह । तेहिं सियालो बंधेऊण आणिओ । सो तं हणइ । सो हम्मतो खिंखेइ । तओ सो रई विंदइ । सो सियालो हम्मंतो मओ अकामनिज्जराए वाणमंतरो जाओ । तेण वाणमंतरेण सो भत्तपञ्चक्खाओ दिट्ठो ओहिणा आभोइओ। 'इमो सो' चि आगंतुं सपिल्लियं सियालिं विउविऊण खिखियंतो खाइ । राया तं साहुं 'भत्तं पञ्चक्खाययं' ति काउं रक्खावेइ ‘मा को वि से उवसग्गं करेस्सइ' त्ति । जाव ते पुरिसा तं थाणं रक्खंति ताव सा सियाली न खाइ। जाहे ते पुरिसा ओसरिया होंति ताहे सदं करेंती खाइ । जाहे आगया ताहे न दीसइ । सो वि उवसग्गं सम्म सहइ खमइ य । एवमहियासियत्वं ।। रोगपरीतस्य शयनादिषु दुस्सहतरः तृणस्पर्श इत्येतदनन्तरं तत्परीषहमाह अचेलगस्स लूहस्स, संजयस्स तवस्सिणो । तणेसु सुयमाणस्स, होजा गायविराहणा॥ ३४॥ ___ व्याख्या-अचेलकस्य रूक्षस्य संयतस्य तपस्विनः 'तृणेषु' दर्भादिषु शयानस्य भवेत् 'गात्रविराधना' शरीरविदारणा । अचेलकत्वादीनि तु तपस्विविशेषणानि । मा भूत् सचेलस्य तृणस्पर्शाऽसम्भवेन अरूक्षस्य तत्सम्भवेऽपि स्निग्धत्वेन असंयतस्य शुपिरहरिततृणोपादानेन तथाविधगात्रविराधनाया असंभव इति ।। ३४ ॥ ततः किम् ? इत्याह आयवस्स निवाएणं, अतुला हवइ वेयणा । एयं णच्चा ण सेवंति, तंतज तणतजिया ॥ ३५॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy