________________
त्रिंश तपो
मार्गगत्याख्यमध्ययनम् ।
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३३८॥
बाह्यतपसः स्वरूपम्।
वक्तुमाह-“जा साऽणसण" त्ति यत्तदनशनं 'मरणे' मरणावसरे द्विविधं तद् व्याख्यातम् । सद् द्वैविध्यमेवाह-सह विचारेण-चेष्टात्मकेन वर्त्तते यत् तत् सविचार, तद्विपरीतमविचारं, 'कायचेष्टाम्' उद्वर्त्तनादिककायप्रवीचारं 'प्रती' ति
आश्रित्य भवेत् । तत्र सविचारं भक्तप्रत्याख्यानमिङ्गिनीमरणं च । तथा च भक्तप्रत्याख्यानस्वरूपम्-"वियंडणमन्भुट्ठाणं, | उचियं संलेहणं च काऊण । पञ्चक्खइ आहार, तिविहं व चउविहं वा वि ॥ १ ॥ उच्चत्तइ परियत्तइ, सयमन्नेणावि कारए किंचि । जत्थ समत्थो नवरं, समाहिजणयं अपडिबद्धो ॥२॥" तथा इङ्गिनीमरणस्वरूपम्-"पंचक्खइ आहारं, चउविहं | नियमओ गुरुसगासे। इंगियदेसम्मि तहा, चिढं पि हु इंगियं कुणइ ॥१॥ उवत्तइ परियत्तइ, काइयमाईसु होइ उ विभासा । किच्चं पि अप्पण च्चिय, मुंजइ नियमेण धीवलिओ॥२॥" अविचारं तु पादपोपगमनम् , तथा च तद्विधिः"अभिवंदिऊण देवे, जहाविहिं सेसए य गुरुमाई । पञ्चक्खाइत्तु तओ, तयंतिए सबमाहारं ॥ १ ॥ गिरिकंदरमाईसुं, दंडाययमाइठाणमिह ठाउं । जावज्जीवं चिट्ठइ, निच्चट्ठो पायवसमाणो ॥२॥" पुनद्वैविध्यमेव प्रकारान्तरेणाह-'अथवे'ति प्रकारान्तरसूचने, 'सपरिकर्म' स्थाननिषदनादिरूपपरिकर्मयुक्तम् , 'अपरिकर्म च तद्विपरीतम् आख्यातम् । तत्र सपरिकर्म भक्तप्रत्याख्यानम् इङ्गिनीमरणं च, अपरिकर्म च पादपोपगमनम् , तथा चागमः-"सेमविसमम्मि य पडिओ, अच्छइ
विचारच कायवायनोभेदानिधेति तद्विशेषपरिज्ञानार्थमाह । २ "आलोचनमभ्युत्थानमुचितां संलेखनां च कृत्वा । प्रत्याख्याति आहार, त्रिविधं वा चतुर्विधं वाऽपि ॥१॥ उद्वर्त्तते परिवर्तते स्वयमन्येनापि कारयेत् किञ्चित् । यत्र समों नवरं, समाधिजनकमप्रतिबद्धः |॥ २ ॥" ३ "प्रत्याख्याति आहारं, चतुर्विधं नियमतो गुरुसकाशे । इङ्गितदेशे तथा चेष्टामपि खल्विनितां करोति ॥१॥ उद्वर्त्तते परिवर्त्तते कायिक्यादिषु भवति तु विभाषा । कृत्यमप्यारमनैव युनक्ति नियमेन धृतिबलिकः ॥ २॥" ४ "अभिवन्ध देवान् यथाविधि शेषांश्च गुर्वादीन् । प्रत्याख्याय ततस्तदन्तिके सर्वमाहारम् ॥१॥ गिरिकन्दरादिषु दण्डायतादिस्थानमिह स्थित्वा । यावज्जीवं तिष्ठति, निश्चेष्टः पादपसमानः ॥२॥" ५ "समे विषमे च पतितो, आस्खे स पादप इव विष्कम्पः । चलनं परप्रयोगात्, नवरं द्रुमखेव तस्य भवेत् ॥u"
॥३३८॥