SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- तत्र देशे काले वाऽकरिष्यत् ततः सुन्दरमभविष्यत् । भावचपलः-सूत्रेऽर्थे वाऽसमाप्त एव योऽन्यद् गृह्णाति । 'अमायी' एकादशं ध्ययनसूत्रे न मनोज्ञमाहारादिकमवाप्य गुर्वादिवञ्चकः । 'अकुतूहलः' न कुहुकेन्द्रजालाद्यवलोकनपरः, 'अल्पमेवाधिक्षिति' अभाव-* बहुश्रुतश्रीनेमिच-| वचनोऽल्पशब्दोऽत्र, ततश्च नैव कञ्चनाधिक्षिपति-नाऽऽक्रोशति । 'प्रबन्धं च' उक्तरूपं न करोति । 'मित्रीयमाणः' | पूजाख्यन्द्रीया उक्तन्यायेन भजते' मित्रीयितारमुपकुरुते, प्रत्युपकारं वा प्रत्यसमर्थः कृतघ्नो न भवति । श्रुतं लब्ध्वा न माद्यति, किन्तु || मध्ययनम्। सुखबोधा- |मदोषपरिज्ञानतः सुतरामवनमति । 'न च' नैव 'पापंपरिक्षेपी' उक्तरूपः । न च मित्रेभ्यः कृतज्ञतया कथञ्चिदपराधेऽपि सविपक्षख्या लघु- शाकुंप्यति । अप्रियस्याऽपि मित्रस्य रहसि "कल्लाण” त्ति कल्याणं भाषते, इदमुक्तं भवति-मित्रमिति यः प्रतिपन्नः- वृत्तिः । | अङ्गीकृतः स यद्यप्यपकृतिशतानि विधत्ते तथाऽप्येकमपि सुकृतमनुस्मरन् न रहस्यपि तद्दोषमुदीरयति । तथा चाह बहुश्रुत"एकसुकृतेन दुष्कृतशतानि ये नाशयन्ति ते धन्याः । नत्वेकदोषजनितो, येषां कोपः स च कृतघ्नः ॥ १ ॥” इति । स्वरूपम् । ॥१६८॥ कलहश्च-वाचिको विग्रहः डमरं च-प्राणिघातादिभिः तद्वर्जकः 'बुद्धः' बुद्धिमान् , एतच्च सर्वत्र अनुगम्यत एवेति न ॥१६८॥ प्रकृतसङ्ख्याविरोधः । “अभिजाइए" त्ति अभिजातिः-कुलीनता तां गच्छति-उत्क्षिप्रभारनिर्वहणादिनेत्यभिजातिगः हीःलज्जा सा विद्यतेऽस्य हीमान् , कथञ्चित् कलुपाध्यवसायतायामप्यकार्यमाचरन् लजते । 'प्रतिसंलीनः' गुरुसकाशेऽन्यत्र वा कार्य विना न यतस्ततश्चेष्टते । प्रस्तुतमुपसंहरन्नाह-सुविनीतः' सुविनीतशब्दवाच्य इत्येवंविधगुणान्वित उच्यते इति सूत्राष्टकार्थः ॥ ६-७-८-९-१०-११-१२-१३ ॥ यश्चैवं विनीतः स कीदृक् स्यात् ? इत्याह वसे गुरुकुले निचं, जोगवं उवहाणवं । पियंकरे पियंवाई, से सिक्खं लडुमरिहइ ॥१४॥ __ व्याख्या-वसेत्' आसीत, क ?-गुरूणाम्-आचार्यादीनां कुलम्-अन्वयो गच्छ इत्यर्थः गुरुकुलं तत्र, तदाज्ञोपलक्षणं च कुलग्रहणं, 'नित्यं सदा, किमुक्तं भवति ?-यावज्जीवमपि गुर्वाज्ञायामेव तिष्ठेत् । उक्तञ्च-"णाणस्स होइ XOXOXOXOXOXOXOXOXOKKO-KOK RXOXOXOXOXOXOXOXOXOXOXOXOX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy