SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ सविपक्षबहुश्रुतस्वरूपम् । भागी" इत्यादि । योगः-व्यापारः स चेह प्रक्रमाद् धर्मगत एव तद्वान् । उपधानम्-अङ्गाननाध्ययनादौ यथायोगमाचाम्लादितपोविशेषः तद्वान् , यद् यस्योपधानमुक्तं न तत् कृच्छ्रभीरुतयोत्सृज्यान्यथैवाऽधीते शृणोति वा । प्रियम्-अनुकूलं करोतीति प्रियङ्करः, कथञ्चित् केनचिदपकृतोऽपि न तत्प्रतिकूलमाचरति, किन्तु ममैव कर्मणामयं दोष इत्यवधारयन् अप्रियकारिण्यपि प्रियमेव चेष्टते । इदं च भावयति-अपकारिणि कोपश्चेत् , कोपे कोपः कथं न ते ? । धर्मार्थकाममोक्षाणां, प्रसह्य परिपन्थिनि ॥ १॥ अत एव च "पियंवाइ" त्ति केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशीलः प्रियवादी । उक्तञ्च"सिक्खह पियाई वोत्तुं, सबो तूसइ पियं भणंताणं । किं कोइलाहि दिन्नं ?, किं व हियं कस्स काएहिं ? ॥१॥ करयलमलियस्स वि दमणयस्स महमहइ पेसलो गंधो । कुवियस्स वि सज्जणमाणुसस्स महुरो समुल्लावो॥२॥सुजनो न याति विकृति, परहितनिरतो विनाशकालेऽपि । छेदेऽपि चन्दनतरुः, सुरभयति मुखं कुठारस्य ॥ ३॥" तथाऽस्य को गुणः ? इत्यत आह–'सः' एवंगुणविशिष्टः 'शिक्षा' शास्त्रार्थग्रहणादिरूपां 'लब्धुम्' अवाप्तम् 'अर्हति' योग्यो भवतीति । अनेनैव अविनीतस्त्वेतद्विपरीतः शिक्षा लब्धं नाहतीत्यर्थादुक्तं भवति । तथा च यः शिक्षा लभते स बहुश्रुत इतरस्त्वबहुश्रुत इति भाव इति सूत्रार्थः ॥ १४ ॥ एवं च सविपक्षं बहुश्रुतं प्रपञ्चतोऽभिधाय प्रतिज्ञातं तत्प्रतिपत्तिरूपमाचारं तस्यैव स्तवद्वारेणाहजहासंखम्मि पयं निहियं, दुहओवि विरायति।एवं बहुस्सुएभिक्खू, धम्मो कित्तीतहासुयं ॥१५॥ व्याख्या-'यथेति दृष्टान्तोपन्यासे, 'शङ्के जलजे 'पयः' दुग्धं निहितं' न्यस्तं "दुहओ वि" त्ति द्विधाऽपि स्वसम्बन्ध्या-ऽऽश्रयसम्बन्धिगुणद्वयलक्षणेन प्रकारद्वयेनाऽपीति अपिशब्दार्थः, 'विराजते' शोभते, तत्र हि तत् न कलुषीभवति, न १ "शिक्षध्वं प्रियाणि वक्तुं, सर्वस्तुष्यति प्रियं भणद्भ्यः । किं कोकिलाभिर्दत्तं ?, किं वा हृतं कस्य काकैः ? ॥३॥ करतलमृदितस्याऽपि दमनकस्य प्रसर्पति पेशलो गन्धः । कुपितस्थाऽपि सजनमानुषस्य मधुरः समुल्लापः ॥२॥" XXXXXXXXXXX उ०अ०२९
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy