________________
अथ नमिप्रव्रज्याख्यं नवममध्ययनम् ।
करकण्डचरित्रम् ।
उक्तमष्टममध्ययनम् । साम्प्रतं नमिवक्तव्यतानिबद्धं नमिप्रव्रज्याख्यं नवममारभ्यते । अस्य चायमभिसम्बन्धः'अनन्तराध्ययने निर्लोभत्वमुक्तम् , इह तु तदनुतिष्ठत इहैव देवेन्द्रादिपूजोपजायते इति दयते' इत्यनेन सम्बन्धेनाssयातस्यास्याध्ययनस्य प्रस्तावनार्थ नमिचरितं तावदुच्यते । इह च यद्यपि नमिप्रव्रज्यैव प्रक्रान्ता तथापि यथाऽयं प्रत्येकबुद्धस्तथाऽन्येऽपि करकण्डादयस्त्रय एतत्समकालसुरलोकच्यवन-प्रव्रज्याग्रहण-केवलज्ञानोत्पत्ति-सिद्धिगतिभाज इति प्रसङ्गतो विनेयवैराग्योत्पादनार्थ तद्वक्तव्यताऽप्यभिधीयते । तद्यथा-करकंडू कलिंगेसुं, पंचालेसु य दुम्मुहो । नमी राया विदेहेसुं, गंधारेसु य नँग्गई ॥१॥ वसहे य इंदकेऊ, वलए अंबे य पुप्फिए बोही । करकंडु दुम्मुहस्सा, नमिस्स गंधाररन्नो य ॥ २ ॥ तत्थ करकंडू
चंपाए नयरीए दहिवाहणो राया, तस्स य चेडगस्स धूया पउमावई देवी । अन्नया य तीसे दोहलो जाओकिहाहं रायनेवत्थेण नेवत्थिया महारायधरियच्छत्ता उजाणकाणणाणि हत्थिखंधवरगया विहरिजा। सा ओलुग्गा जाया । राइणा पुच्छिया । कहिओ सब्भावो। ताहे राया य सा य जयहत्थिम्मि आरूढाई। राया छत्तं धरेइ । गया उज्जाणं । पढमपाउसो य तया वट्टइ । सीयलएणं सुरभिमट्टियागंधेण अब्भाहओ वणं संभरेइ । करी वि पयट्टो - वणाभिमुहो पयाओ। जणो न तरइ पिट्टओ ओलग्गिउं। दो वि अडविं पवेसियाई । राया वडरुक्खं पेक्खइ, देवि भणइ-एयस्स वडस्स हेटेण जाहि त्ति, तओ तुम साहं गिहिज्जासि । ताए पडिसुयं, न तरइ गिहिउं । राया दक्खो, तेण साहा गहिया । सो उत्तिन्नो निराणंदो किंकायवयामूढो गओ चंपं । सा य पउमावई नीया निम्माणुर्सि
EXOXXXXXXXX
उ००२३