SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ RA श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥११६॥ जहेगो ऊरणगो पाहुणनिमित्तं पोसिजइ । सो य पीणियसरीरो सुहाओ हरिदादिकयंगराओ कयकन्नचूलओ। कुमारगा| सनम वि यणं नाणाविहेहिं कीडाविसेसेहिं कीलाविंति । तं च वच्छगो एवंलालिजमाणं दट्टण माऊए नेहेण गोवियं दोहएण Xऔरश्रीयमय तयणुकंपाए मुकमवि खीरं न पिबइ रोसेण । ताए पुच्छिओ भणइ–अम्मो! एस नंदियगो सहिं एएहिं अम्ह ध्ययनम्। सामिसालेहिं इ8हिं जवसजोग्गासणेहिं तदुवओगेहि य अलंकारविसेसेहिं अलंकारिओ पुत्त इव परिपालिज्जइ, अहं तु मंदमग्गो सुक्काणि तणाणि कयाइ लभामि, ताणि वि न पज्जत्तगाणि, एवं पाणियं पि, न य मं कोइ लालेइ । ताए भन्नइ- उरभ्रदृष्टापुत्त ! “आउरचिन्नाइं एयाई, जाई चरइ नंदिओ। सुक्कतणेहिं लाढाहिं, एयं दीहाउलक्खणं ॥१॥" जहा आउरो न्तः । मरिकामो जं मग्गइ पत्थं वा अपत्थं वा तं से दिजइ, एवं सो नंदिओ मारिज्जिहिइ जया तया पेच्छिहिसि इति सूत्रार्थः ॥ १॥ ततोऽसौ कीदृशो जातः ? किं च कुरुते ? इत्याह तओ से पुढे परिवूढे, जायमेए महोदरे । पीणिए विउले देहे, आएसं परिकंखए ॥२॥ __ व्याख्या-'ततः' इत्योदनादिदानाद् हेतौ पञ्चमी, 'सः' इत्युरभ्रः 'पुष्टः' उपचितांसतया पुष्टिभाक्, 'परिवृढः प्रभुः समर्थ इति यावत्, 'जातमेदाः' उपचितचतुर्थधातुः अत एव 'महोदरः' बृहज्जठरः, 'प्रीणितः' तर्पितः यथासमयमुपढौकिताऽऽहारादिभिरेव च हेतुभिः 'विपुले' विशाले 'देहे' शरीरे सति आदेशं परिकाकतीव 'परिकाङ्कुति' इच्छतीति सूत्रार्थः ॥ २॥ स किमेवं चिरस्थायी स्यात् ? इत्याह जाव ण एइ आएसे, ताव जीवइ से दुही। अह पत्तम्मि आएसे, सीसं छेत्तुण मुज्जइ॥३॥ ॥११६॥ व्याख्या-'यावदिति कालावधारणम् , 'नेति न आयाति आदेशस्तावत् 'जीवति' प्राणान् धारयति 'सः' उरभ्रः १ "भातुरविवानि एतानि, यानि चरति नन्दिकः । शुष्कतृणैर्यापनीयैः, एतत् दीर्घायुर्लक्षणम् ॥ १॥"
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy