SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ | तृतीय श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः खमे ॥६४॥ अयलो मम घरागमणे निवारेयधो । राइणा भणियं-एवं, जहा तुज्झ रोयए, परं कहेह को पुण एस वुत्तंतो? । तओ कहिओ माहवीए । रुट्ठो राया अयलोवरि । भणियं च-भो! मम एईए नयरीए एयाइं दोन्नि रयणाई ताई पि चतुरङ्गीयाखलीकरेइ? । एसो तओ हकारिय अंबाडिओ भणिओ-रे! तुम एत्थ राया जेण एवंविहं ववहरसि ? ता निरूवेहिं संपयं al ऽध्ययनम्। सरणं, करेमि तुह पाणविणासं । देवदत्ताए भणियं-सामि! किमेइणा सुणहपाएण पडिखद्धेणं ? ति, ता मुंचह एयं । राइणा भणिओ-रे! एईए महाणुभावाए वयणेणं छुट्टो संपयं,सुद्धी उण तेणेवेह आणिएणं भविस्सई । तओ चलणेसु दृष्टान्तः। निवडिऊण निग्गओ रायउलाओ । आढत्तो गवेसिउं दिसोदिसिं । तहावि न लद्धो । तओ तीए चेव ऊणिमाए भरिऊण भंडस्स वहणाइं पत्थिओ पारसउलं । इओ य मूलदेवेण पेसिओ लेहो कोसलियाइं च देवदत्ताए तस्स राइणो य ।। भणिओ य राया-मम पयईए देवदत्ताए उवरि महतो पडिबंधो, ता जइ एईए अभिरुचियं तुम्ह वा रोयए ता कुणह पसायं, पेसेह एयं । ततो राइणा भणिया रायदोवारिगा-भो! किमेयमेवंविहं लिहियं विकमराएणं ?, किं अम्हाणं तस्स य कोइ अस्थि विसेसो ?, रजं पि सवं तस्सेयं किं पुण देवदत्ता, परं इच्छउ सा । तओ हक्कारिया देवदत्ता कहिओ वुत्तंतो-ता जइ तुम्ह रोयए ताहे गम्मउ तस्स सगासं । तीए भणियं-महापसाओ, तुम्हाऽणुनायाण मणोरहा एए अम्हं । तओ महाविभवेणं पूइऊण पेसिया गया य । तेण वि महाविभूईए चेव पवेसिया । जायं च परोप्परमेगरजं । अच्छए मूलदेवो तीए सह विसयसुहमणुहवंतो जिणभवणबिंबकरणपूयणतप्परो त्ति । इओ य सो अयलो पारसउले ॥६४॥ विढविय बहुयदव्वं पवरं भंडं भरेऊण आगओ विनायडं। आवासिओ य बाहिं । पुच्छिओ लोगो-किं नामाभिहाणो एत्थ राया? । कहियं च-विक्कमराओ त्ति । तओ हिरन्नसुवन्नमोत्तियाणं थालं भरेऊण गओ राइणो पेक्खगो । दवा १ मृतेन । २ कौशलिकानि-उपहाराः ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy