SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । व्याख्या-"समुद्दगंभीरसम" त्ति आर्षत्वाद् गाम्भीर्येण-अलब्धमध्यात्मकेन गुणेन समा गाम्भीर्यसमाः समुद्रस्या एकादशं गाम्भीर्यसमाः समुद्रगाम्भीर्यसमाः, "दुरासय" ति दुःखेनाऽऽश्रीयन्ते अभिभवबुद्ध्या केनापीति दुराश्रयाः, अत एव | बहुश्रुत"अचक्किय" त्ति 'अचकिताः' अत्रसिताः केनचित्' परप्रवादिना, तथा दुःखेन प्रधृष्यन्ते-परिभूयन्ते केनापीति दुःप्र पूजाख्यर्षकाः। के एवंविधाः? इत्याह-"सुयस्स पुन्ना विउलस्स"त्ति सुव्यत्ययात् 'श्रुतेन' आगमेन 'पूर्णाः' परिपूर्णाः 'विपुलेन' मध्ययनम्। अङ्गाऽनङ्गादिभेदतो विस्तीर्णन, 'त्रायिणः' त्रातारः । तानेव फलतो विशेषयितुमाह-क्षपयित्वा' विनाश्य 'कर्म' ज्ञानावरणादि गतिं 'उत्तमां' मुक्तिरूपां गताः' प्राप्ताः, उपलक्षणत्वाद् गच्छन्ति गमिष्यन्ति च । इह चैकवचनप्रक्रमेऽपि बहुश्रुत|बहुवचननिर्देशो व्याप्तिप्रदर्शनार्थमिति सूत्रार्थः ॥३१॥ इत्थं बहुश्रुतस्य गुणवर्णनादिकां पूजामभिधाय शिष्योपदेशमाह-1x माहात्म्य शिष्योतम्हा सुयमहिडेजा, उत्तमट्ठगवेसए । जेणऽप्पाणं परं चेव, सिद्धिं संपाउणिज्जासि ॥३२॥त्ति बेमि॥ पदेशश्च । __ व्याख्या-यस्मादमी मुक्तिगमनावसाना बहुश्रुतगुणाः तस्मात् 'श्रुतम्' आगमम् 'अधितिष्ठेत्' अध्ययनश्रवणचिन्तनादिना श्रयेत् उत्तमः-प्रधानोऽर्थः स च मोक्ष एव तं गवेषयति' अन्वेषयति उत्तमार्थगवेषकः, येन किं स्यात् ? इत्याह-येन आत्मानं परं चैव 'सिद्धिं' मुक्तिं सम्प्रापयेदिति सूत्रार्थः॥३२॥ इतिः' परिसमाप्तौ 'ब्रवीमी' इति पूर्ववत् ॥ ॥१७२॥ ॥१७२॥ HPUR Arnaascasas as a ॥ इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुखबो. धायां बहुश्रुतपूजाख्यमेकादशमध्ययनं समाप्तम् ॥ Perserosacensessesensesencadens
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy