________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृचिः ।
| 'एके' परे सम्प्रत्यपि, क्षेत्रान्तराऽपेक्षया इत्थमभिधानम् , तथा तरिष्यन्ति 'अनागताः' भाविनो भवोदधिमिति शेष
इति सूत्रार्थः ॥ ५३ ॥ यतश्चैवमतःन कहं धीरे अहेऊहिं, अत्ताणं परियावसे । सवसंगविणिम्मुक्के, सिद्धे हवइ नीरए ॥५४॥त्ति बेमि॥ | व्याख्या-कथं धीरोऽहेतुमिरात्मानं “परियावसि" त्ति पर्यावासयेत् ? कथमात्मानमहेत्वावासं कुर्यादित्यर्थः । | किं पुनरात्मनोऽहेत्वनावासकरणे फलम् ? इत्याह-सर्वे सङ्गाः-द्रव्यतो द्रविणादयो भावतस्तु मिथ्यारूपत्वाद् एत एव क्रियादिवादास्सैर्विनिर्मुक्त:-विरहितः सर्वसङ्गविनिर्मुक्तः सन् सिद्धो भवति नीरजाः । तदनेनाऽहेतुपरिहारस्य सम्यग्ज्ञानहेतुत्वेन सिद्धत्वं फलमुक्तमिति सूत्रार्थः ॥ ५४ ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ।।
अष्टादशं संयतीयाख्यमध्ययनम्।
महाबल
राजस्व वक्तव्यता।
॥२५९॥
॥ इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां संयतीयाख्यमष्टादशमध्ययनं समाप्तम् ॥
॥२५९॥