________________
(05
उदायनराजस्थ वक्तव्यता।
यातो दिन्नातो, सो पवइतो । अन्नया गुलियमेगं खाइ 'मे कणगसरिसो वन्नो होउ' त्ति । ततो जायपरमरूवा धंतकणगसरिसवन्ना जाया, 'सुवनगुलिय' त्ति नामं तीए जायं । पुणो सा चिंतेइ-भोगे मुंजामि, एस राया ताव मम पिआ | अण्णे य गोहा । ताहे पज्जोयं रोएइ, तं मणसीकाउं गुलियं खाइ । तस्स देवयाए कहियं 'एरिसी रूववई' त्ति । तेण X सुवनगुलियाए दूतो पेसितो। तीए भणियं-पेच्छामि ताव तुमं । सो नलगिरिणा रातं आगतो । दिट्ठो ताए
अमिरुइतो य । सा भणइ-जइ पडिमं नेसि तो जामि । ताहे 'पडिमा नत्थि तट्ठाणट्ठावण जोग' त्ति रात्तं वसिऊण पडिगतो । अन्नं जिणपडिमरूवं काऊण आगतो, तत्थ हाणे ठवित्ता जियंतसामि सुवनगुलियं च गहाय उज्जेणिं गतो। तत्थ नलगिरिणा मुत्सपुरीसाणि मुक्काणि । तेण गंधेण हत्थी उम्मत्ता । तं च दिसं गंधो एइ, जाव पलोइयं नलगिरिस्स पयं दि। 'किं निमित्तमागतो?त्ति जाव चेडी न दीसइ । राया भणइ-चेडी नीया नाम, पडिम पलोएह । 'नवरमच्छइ' त्ति निवेइयं । ततो राया अच्चणवेलाए आगतो, पेच्छइ पडिमापुप्फाणि मिलाणाणि । ततो निषण्णतेण नायं 'पडिरूवर्ग' ति हरिया पडिमा । ततो तेण पज्जोयस्स दूओ विसजिओ-न मम चेडीए कजं, पडिमं विसज्जेहि । सो न देइ । ताहे पहावितो जेट्टमासे दसहिं राईहिं समं । उत्तरंताण य मरूं खंधावारो तिसाए मरिउमारद्धो। रन्नो निवेइयं । ततो गेण पभावई चिंतिया आगया। तीए तिन्नि पुक्कराणि कयाणि अग्गिमस्स पच्छिमस्स मज्झिमस्स । ताहे आसत्थो गओ उज्जेणिं । भणितो रन्ना-किं लोएण मारिएणं ? तुज्झ य मज्झ य जुझं भवउ आसेहिं रह-हत्थिपाएहिं वा जेण रुच्चइ तव । पज्जोतो भणइ-रहेहिं जुज्झामो । ताहे नलगिरिणा पडिकप्पिएणाऽऽगओ, राया रहेण ।। तओ रन्ना भणितो-असञ्चसंधो सि, तहावि ते नत्थि मोक्खो। ततो णेण रहो मंडलीए दिनो, हत्थी वेगेण पच्छतो लग्गो।सो य करी जं जं पायं उक्खिवइ तत्थ तत्थ उदायणो सरे छुभइ, जाव हत्थी पडितो । उयरंतो बद्धो पज्जोतो,