________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
अष्टादर्श संयतीयाख्यमध्ययनम्।
उदायनराजस्य वक्तव्यता।
॥२५४॥
निडाले य से अंको कतो 'दासीपई'त्ति । उदायणराया य पच्छा निययनयरं पहावितो । पडिमा नेच्छइ । अंतरा वासेण ओरुद्धो ठितो । ताहे ओखंदयभएण दस वि रायाणो धूलीपायारे करेत्ता ठिया। जं च राया जिमेइ तं च पज्जोयस्स वि दिज्जइ । नवरं पजोसवणाए सूएण पुच्छितो-किं अज जेमिसि ?।सो चिंतइ-मारिजामि, ताहे पुच्छइकिं अज पुच्छिज्जामि ? । सो भणइ-अज पजोसवणा, राया उववासितो। सो भणइ-अहं पि उववासितो, मम वि मायावित्ताणि संजयाणि, न याणियं मया जहा-अज्ज पञ्जोसवणं ति। रन्नो कहियं । जाणामि जहा-सोधुत्तो, किं पुण मम एयम्मि बद्धेल्लए पज्जोसवणा चेव न सुज्झइ । ताहे मुक्को खामितो य । पट्टो य सोवन्नो ताणऽक्खराण छायणनिमित्तं बद्धो। सो य से विसतो दिनो। तप्पभिई पट्टबद्धया रायाणो जाया । पुत्वं मउडबद्धा आसि । वित्ते वासारते गतो राया। तत्थ जो वणियवग्गो आगतो सो तहिं चेव द्वितो, ताहे तं दसपुरं जायं । तए णं से उहायणे राया अन्नया कयाइ पोसहसालाए पोसहिए एगे अबीए पक्खियं पोसहं सम्म पडिजागरमाणे विहरइ । ततो तस्स पुवरत्तावरत्तकाले जागरियं करेमाणस्स एयारूवे अज्झथिए समुप्पज्जित्था-धण्णा णं ते गामनगरा जत्थ णं समणे भगवं महावीरे विहरइ धम्म कहेइ, धन्ना णं ते राईसरपभिईतो जे णं समणस्स महावीरस्स अंतिए केवलिपन्नत्तं धम्म निसामेंति, एवं पंचाणुवइयं सत्तसिक्खावइयं सावगधम्म दुवालसविहं पडिवजंति, एवं मुंडे भवित्ता आगारातो अणगारियं पवयंति, तं जाणं समणे भगवं महावीरे पुवाणुपुत्विं दूइज्जमाणे इहेव वीईभए आगच्छेज्जा ताणं अहमवि भग|वतो अंतिए मुंडे भवित्ता जाव पवएज्जा । तए णं भगवंतो उदायणस्स एयारूवं अज्झत्थियं जाणित्ता चंपातो पडिणिक्खमित्ता जेणेव वीईभए नगरे जेणेव मियवणे उज्जाणे तेणेव विहरइ । ततो परिसा निग्गया उदायणो य । तए णं उहायणे महावीरस्स अंतिए धम्मं सोचा हट्ठतुढे एवं वयासी-जं नवरं जेट्टपुत्तं रज्जे अहिसिंचामि, वतो
॥२५४॥