________________
उदायन
राजस्य वक्तव्यता।
तुम्हं अंतिए पश्चयामि । सामी भणइ-अहासुहं, मा पडिबंधं करेहि । ततो उद्दायणे अभिसेगं हत्थिरय णं दुरुहित्ता |सए गिहे आगते । तओ उदायणस्स एयारूवे अज्झथिए जाए-जइ णं अहं अमिई कुमार रजे ठवित्ता पचयामि तो अभिई रजे य रहे य जाव जणवए य माणुस्सएसु य कामभागेसु मुच्छिए अणाइयं अणवयग्गं संसारकतारं अणुपरियट्टिस्सइ, तं सेयं खलु मे नियगं भाइणेजं केसि कुमारं रजे ठावित्ता पवइत्तए । एवं संपेहित्ता सोहणे तिहिकरणमुहुत्ते कोडुंबियपुरिसे सद्दावेत्ता एवं वयासी-खिप्पामेव केसिस्स कुमारस्स रायामिसेयं उबट्ठवेह । | ततो महिडीए अभिसित्ते केसीकुमारे राया जाए, जाव पसासेमाणे विहरर । तओ उद्दायणराया केसिं रायं | आपुच्छह-अहं णं देवाणुप्पिया! संसारभउबिग्गे पव्वयामि । तओ केसी राया कोडुबियपुरिसे सद्दावेइ, सद्दावित्ता
एवं वयासी-खिप्पामेव उद्दायणस्स रणो महत्थं महरिहं निक्खमणामिसेयं उवहवेह । ततो महाविभूईए |अहिसित्ते सिबियारूढे भगवतो समीवे गंतूण पवइए, जाव बहूणि चउत्थ-छह-ऽहम-दसम-दुवालस-मासद्ध-मासाईणि तवोकम्माणि कुबमाणे विहरइ । अन्नया तस्स अंतपंताहारस्स वाही जातो। सो वेजेहिं भणितो-दहिणा मुंजाहिं । सो किर भट्टारओ वइयाए अच्छितो । अन्नया वीईभयं गतो। तत्थ तस्स भागिणिजो केसी राया तेणं चेव रजे ठावितो । केसीकुमारो अमञ्चेहिं भणितो-एस परीसहपराइतो रजं मग्गइ । सो भणइ–देमि । ते भणंति|'न एस रायधम्मों' वुग्गाहिंति । चिरेण पडिसुयं-किं कजउ ? । विसं से दिज्जउ । एगाए पसुवालीए घरे पउत्तं-दहिणा | सह देजाहि त्ति । सा पदिन्ना। देवयाए अवहियं, भणितो य-महरिसि! तुज्म विसं दिन्नं, परिहराहि दहिं । सो परिहरितो । रोगो वडिउमारद्धो। पुणो पगहितो। पुणो वि देवयाए अवहरियं । तइयवारं दिनं, तं पि अवहरियं । सा तस्स |पच्छतो पहिंडिया । अनया पमत्ताए देवयाए दिनं । पुणो उवउजिऊग भुंजतो निवारिओ देवयाए । ततो से उदायणे