________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
अष्टादशं संयतीयाख्यमध्ययनम्।
अणगारे बहूणि वासाणि सामनपरियागं पाउणित्ता सहि भत्ताई अणसणाए छेएत्ता जस्सऽहाए कीरइ नग्गभाव मुंडभावे S तमढे पत्ते जाव दुक्खपहीणे त्ति । तस्स य सेज्जायरो कुंभयारो । तम्मि कालगते देवयाए पंसुवरिसं पाडियं । सो य अवहरितो 'अणवराहि' त्ति काउं सिणवल्लीए । कुंभकारवेक्खो नाम पट्टणं तस्स नामेण कयं । तत्थ सो अवहरिऊण ठवितो। वीईभयं च सवं पंसुणा पेल्लिय, अन्ज वि पंसूतो अच्छंति । तए णं अभीइकुमारस्स पुत्वरत्तावरत्तकालंसि एवं अज्झथिए जाए-अहं उद्दायणस्स रन्नो जेट्टे पुत्ते पभावइअत्तए, मं रजे अट्ठावेत्ता केसिं रजे ठावित्ता पवइए । इमेणं माणसेण दुक्खेण अभिभूए समाणे वीइभयातो निग्गच्छित्ता चपाए कोणियं उवसंपजित्ता णं विपुलभोगसमण्णागए यावि होत्था । से णं अभिइकुमारे समणोवासए अहिगयजीवाजीवे उद्दायणेणं रन्ना समणुबद्धवेरे यावि होत्था । ततो अभिइकुमारे बहूई वासाइं समणोवासगपरियागं पाउणित्ता अद्धमासियाए संलेहणाए तीसं भत्ताई छेइत्ता तस्स हाणस्साऽणालोइयपडिकते कालं किच्चा असुरकुमारत्ताए उववण्णे, एग पलितोवमं ठिती तरस, महाविदेहे सिज्झिहि त्ति ॥ | "तहेव" सूत्रम् । 'तथैव' तेनैव प्रकारेण 'काशिराजः काशिमण्डलाधिपतिः नन्दनाभिधानः सप्तमबलदेवः, श्रेयसि-प्रशस्ये सत्ये-संयमे पराक्रमः-सामर्थ्य यस्यासौ श्रेयःसत्यपराक्रमः, कामभोगान् परित्यज्य “पहणे" त्ति प्रहतवान् , कर्म महावनमिवाऽतिगहनतया कर्ममहावनम् । तथाहि
वाराणस्यां नगर्यामग्निशिखो राजा, तस्य जयन्त्यभिधानादेवीकुक्षिसमुद्भूतः सप्तमबलदेवो नन्दनो नाम पुत्रः, तस्यानुजो भ्राता शेषवतीसुतः दत्ताख्यो वासुदेवः, स च दत्तः पितृवितीर्णराज्यः साधितभरतार्दो नन्दनानुगतो राज्यश्रियं स्फीतामनुबभूव । कालेन च षट्पञ्चाशद्वर्षसहस्राण्यायुरतिवाह्य मृत्वा दत्तः पञ्चमनरकपृथिव्यामुत्पन्नः ।।
सप्तमबल
देवस्य नन्दननानो वक्तव्यता।
॥२५५॥
॥२५५॥