SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया | सुखबोधाख्या लघुवृत्तिः । इइ पाउकरे बुद्धे नायए परिनिबुए। छत्तीसं उत्तरज्झाए भवसिद्धीयसम्मए ॥२६८॥ त्ति बेमि॥ ___व्याख्या-'इति' एताननन्तरमुपवर्णितान् , “पाउकरे" त्ति 'प्रादुःकृत्य' कांश्चिदर्थतः कांश्चन सूत्रतोऽपि प्रकाश्य 'बुद्धः' केवलज्ञानावगतसकलवस्तुतत्त्वः 'ज्ञातजः' ज्ञातकुलसमुद्भवः, स चेह भगवान् महावीरः 'परिनिर्वृतः' निर्वाणं गतः, पट्त्रिंशद् उत्तराः-प्रधाना अध्यायाः-अध्ययनानि उत्तराध्यायास्तान्, भवसिद्धिकानां-भव्यानां सम्मतान्-अभिप्रेतान् , 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववदिति सूत्रार्थः ।।२६८॥ नियुक्तिकार एतन्माहात्म्यमाह-"जे किर भवसिद्धीया, परित्तसंसारिया य जे भवा । ते किर पढंति एए, छत्तीसं उत्तरज्झाए ॥ १ ॥ तम्हा जिणपण्णत्ते, अणंतगम-पज्जवेहि संजुत्ते । अज्झाए जहजोगं, गुरुप्पसाया अहि जिज्जा ॥२॥" योगः-उपधानादिव्यापारस्तदनतिक्रमेण यथायोगम् ॥ "ये किक भवसिद्धिकाः परीतसंसारकाश्च ये भव्याः। ते किल पठन्त्येतान् पत्रिंशदुत्तराध्यायान् ॥ १॥ तस्साजिनप्रज्ञप्तान अनन्तगमपर्यवः संयुक्तान् । अध्यायान् यथायोगं गुरुप्रसादादधीयेत ॥२॥" षट्त्रिंशं जीवाजीवविभक्तिनामकमध्ययनम् । शास्त्रस्य । माहात्म्य समाप्तिश्च । ॥३९१॥ XXXXXXXXXXXXXX इति श्रीनेमिचन्द्रसूरिविनिर्मितायां उत्तराध्ययनसूत्रलघुटीकायां सुखकी बोधायां जीवाजीवविभक्तिनामकं षट्त्रिंशमध्ययनं समाप्तम् ॥ ॥समाप्तानि चाशेषाण्युत्तराध्ययनानि ॥ ॥३९ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy