SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ उ० अ० ६६ FCXCXCXXCXCXX वक्तव्यता । खणमेत्तपीइरोसा, गिहिवच्छलगा य संजइया ॥ १ ॥ " 'मायी' स्वस्वभाव निगूहनादिमान्, यथोक्तम् — “गुहइ आय- संसारिजीवसहावं, घायइ य गुणे परस्स संते वि । चोरो व सङ्घसंकी, गूढायारो वितहभासी ॥ १ ॥ इदानीं विचित्रत्वात् सूत्रकृतेर्मोही प्रस्तावेऽप्यासुरीभावना यत्कुर्वता कृता भवति तदाह - 'अणुबद्धे' त्यादि स्पष्टम् । नवरम् — अनुबद्धरोपप्रसरस्खरूपम् - निषं वुग्गहशीलो, काऊण ण याणुतप्पए पच्छा। न य खामिओ पसीयइ, अवराहीणं दुवेण्हं पि ॥ १ ॥ " ' तथा ' समुच्चये, 'चः' पूरणे, निमित्तम्- अतीतादि तद्विषये भवति 'प्रतिसेवी' अपुष्टालम्बनेऽपि तदासेवनात् ॥ शस्त्रस्य ग्रहणम् - आत्मनि वधार्थं व्यापारणं शस्त्रग्रहणं, विषभक्षणं, चशब्द उक्तसमुच्चयार्थः पर्यन्ते योक्ष्यते, 'ज्वलनं ' दीपनमात्मन इति गम्यते, जलप्रवेशः, शब्दोऽनुक्तभृगुपातादिपरिग्रहार्थः, आचारः - शास्त्रविहितः व्यवहारस्तेन भाण्डम्-उपकरणमाचारभाण्डं न तथा अनाचारभाण्डं तस्य सेवा -हासमोहादिभिः परिभोगः अनाचारभाण्डसेवा, सा च गम्यमानत्वाद् एतानि कुर्वन्तो यतयः 'जन्मजरामरणानि' उपचारात् तत्तन्निमित्तकर्माणि बध्नन्ति इति, अनेन चोन्मार्गप्रतिपत्त्या मार्गविप्रतिपत्तिराक्षिप्ता, तथा चाऽर्थतो मोही भावनोक्ता । यतस्तल्लक्षणम् – “उम्मग्गदेसओ मग्गनासओ मग्गविप्पडीवत्ती । मोहेण य मोहेत्ता, सम्मोहं भावणं कुणइ ॥ १ ॥ " फलं चाऽऽसाम् – “याओ भाषणाओ, भावित्ता देवदुग्गइं जंति । तत्तो य चुया संता, पडंति भवसागरमणंतं ॥ २ ॥” इति सूत्रपचकार्थः ।। २६३ - २६४| २६५-२६६-२६७ ॥ सम्प्रत्युपसंहारद्वारेण शास्त्रस्य माहात्म्यमाह - क्षणमात्रप्रीतिरोषाः गृहिवत्सकाश्च संयताः ॥ १॥" "गूहते आत्मस्वभावं घातयति च गुणान् परस्य सतोऽपि । चार इव सर्वशङ्की, गूढाकारो वितथभाषी ॥१॥” २ "नित्यं व्युद्धहशीलः कृत्वा न चानुतप्यते पश्चात् । न च क्षामितः प्रसीदति अपराधिनोर्द्वयोरपि ॥ १ ॥” | ३" उन्मार्गदेशको मार्गनाशको मार्गविप्रतिपत्तिः । मोहेन च मोहयित्वा सम्मोहीं भावनां करोति ॥ १ ॥” ४ "एता भावना भावयित्वा देवदुर्गतिं यान्ति । ततश्च च्युताः सन्तः पतन्ति भवसागरमनन्तम् ॥१॥"
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy