________________
व्याख्या – स्पष्टानि । नवरम् – 'अङ्गारः ' भाखररूपः, 'मुर्मुर: ' भस्ममिश्राग्निकणरूपः, 'अग्निः' उक्तभेदातिरिक्तः, संसारिजीव'अर्चि: ' मूलप्रतिबद्धा, 'ज्वाला' छिन्नमूला ॥ १०८-१०९-११०-१११-११२ ११३ ११४-११५-११६ ॥ वायुसूत्रनवकम् -
वक्तव्यता ।
११९ ॥
१२० ॥
दुविहा वाउजीवा य, सुहुमा बायरा तहा । पजत्तमपजत्ता, एवमेते दुहा पुणो ॥ बायरा जे उपजत्ता, पंचहा ते पकित्तिया । उक्कलिया - मंडलिया - घण- गुंजा - सुद्धवाया य ॥ संवहगवाए य, णेगहा एवमायओ । एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया ॥ सुहुमा सबलोगम्मि, लोगदेसे य बायरा । इत्तो कालविभागं तु, तेसिं तुच्छं चउविहं ॥ संतई पप्पऽणादीया, अपज्जवसिया विय । ठिइं पडुच सादीया, सपज्जवसिया विय ॥ तिन्नेव सहस्साईं, वासाणुक्कोसिया भवे । आउठिई वाऊणं, अंतोमुहुत्तं जहन्नयं ॥ असंखकालमुक्कसं, अंतोमुहुत्तं जहन्नगं । कायठिई वाऊणं, तं कायं तु अमुंचओ ॥ अनंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । विजढम्मि सए काए, वाउजीवाण अंतरं एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वा वि, विहाणाई सहस्ससो ॥
१२१ ॥
१२२ ॥
१२३ ॥
॥
१२४ ॥
१२५ ॥
व्याख्या - सुगमम् । नवरम् — 'पञ्चवे 'त्युपलक्षणम्, अत्रैवास्य अनेकधेत्यभिधानात् उत्कलिकावाता:- ये स्थित्वा स्थित्वा वान्ति, मण्डलिकावाताः - वातोलीरूपाः, घनवाताः - रत्नप्रभाद्याधाराः, गुञ्जाषाता:-ये गुञ्जन्तो वान्ति, शुद्धवाता:- यथोक्तविशेषबिकला मन्दानिलादयः ॥ 'संवर्त्तकवाताश्च' ये बहिः स्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्ति ।। ११७-११८-११९-१२०-१२१-१२२-१२३-१२४-१२५ ॥ उदारत्रसाभिधित्सयाऽऽह-
११७ ॥
११८ ॥