________________
सप्तम औरभ्रीयमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
KOLK AKOT
काकिणीआम्रदृष्टान्तद्वयम्।
॥११८॥
__ जहा कागिणीए हेडं, सहस्सं हारए नरो । अपत्थं अंबयं भोचा, राया रज्जं तु हारए ॥११॥
व्याख्या-'यथे'त्युदाहरणोपन्यासार्थः, 'काकिण्याः' रूपकाशीतितमभागरूपायाः "हे" ति 'हेतोः' कारणात् 'सहस्रं' दशशतात्मकं कार्षापणानामिति गम्यते 'हारयेत्' नाशयेत् 'नरः' पुरुषः । अत्रोदाहरणसम्प्रदायः___ एगो दमगो । तेण वित्तिं करितेण सहस्सं काहावणाण अजिय। सो तंगहाय सत्येण समं सगिहं पत्थिओ। तेण भोयणनिमित्तं रूवगो कागिणीहिं भिन्नो । दिणे दिणे कागिणीए भुंजइ । तस्स य अवसेसा एगा कागिणी सा विस्सारिया। सत्थे पहाविए सो चिंतेइ-मामे रूवगो भिदियघो होहि' त्ति नउलगं एगत्थ गोवे कागिणीनिमित्तं नियत्तो। सा वि कागिणी अन्नेण हडा । सो वि नउलओ अन्नेण दिट्ठो ठविजंतो, सो तं घेत्तण नट्ठो । पच्छा सो घरं गओ सोचइ । एस दिटुंतो॥ ___ तथा अपथ्यमाम्रफलं 'भुक्त्वा' अभ्यवहृत्य 'राजा' नृपतिः 'राज्यं' पृथिवीपतित्वं 'तु:' अवधारणे भिन्नक्रमश्च, तेन हारयेदेव, सम्भवत्येव अस्याऽपथ्यभोजिनो राज्यहारणमित्यक्षरार्थः। भावार्थस्तु वृद्धसम्प्रदायादवसेयः । स चायम्| जहा कस्सइ रनो अंबाजिन्नेण विसूइया जाया । सा तस्स वेज्जेहिं महया किच्छेण विचिकिच्छिया । भणिओ यजइ पुणो अंबाणि खायसि तो विणस्सिसि । तस्स य पियाणि अईव अंबाणि । तेण सदेसे सबे उच्छाइया अंबया । अन्नया आसवाहणियाए निम्गओ सह अमञ्चेण अस्सेण अवहरिओ। अस्सो दूरं गन्तूण परिस्संतो ठिओ। एगम्मि वणसंडे चूयच्छायाए अमञ्चेण वारिजमाणो वि निविट्ठो। तस्स य हेढे अंबाणि पडियाणि । सो ताणि परामुसइ, पच्छा अग्घाइ, पच्छा चक्खिउं निद्गुहइ । अमचो वारेइ । पच्छा भक्खेउं मओ। इति सूत्रगर्भार्थः ॥ ११ ॥ इत्थं दृष्टान्तमभिधाय दान्तिकमाह
एवं माणुस्सगा कामा, देवकामाणमंतिए । सहस्सगुणिया भुज्जो, आउं कामा य दिबिया ॥१२॥
॥११८॥